Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 119/ मन्त्र 2
तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः। अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
स्वर सहित पद पाठतु॒र॒ण्यव॑: । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑स: । अ॒र्कम् । आ॒नृ॒चु॒: ॥ अ॒स्मे इति॑ । र॒यि: । प॒प्र॒थे॒ । वृष्ण्य॑म् । शव॑: । अ॒स्मे इति॑ । सु॒वा॒नास॑: । इन्द॑व: ॥११९.२॥
स्वर रहित मन्त्र
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः। अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥
स्वर रहित पद पाठतुरण्यव: । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रास: । अर्कम् । आनृचु: ॥ अस्मे इति । रयि: । पप्रथे । वृष्ण्यम् । शव: । अस्मे इति । सुवानास: । इन्दव: ॥११९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 119; मन्त्र » 2
विषय - ईश्वर।
भावार्थ -
(तुरण्यवः) अति शीघ्रता से कार्य सम्पादन करने वाले अप्रमादी, (विप्रासः) बुद्धिमान्, विद्वान् पुरुष (मधुमन्तम्) ज्ञानवान् (घृतश्चुतम्) तेज के देने वाले सूर्य के समान तेजस्वी, (अर्कम्) स्तुति करने योग्य परमेश्वर की (आनृचुः) स्तुति करते हैं। वह (अस्मे) हमारे लिये (रयिः) समस्त ऐश्वर्य (पप्रथे) त्रिस्तृत करता है। (सुवानासः) अभिषेक करने वाले (इन्दचः) ऐश्वर्य और (वृष्णयं शचः) बलवान् पुरुषों का बल सब (अस्मे) हमें प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १. आयुः श्रुष्टिर्ऋषिः। इन्द्रो देवता। त्रिष्टुभौ। द्व्यृचं सूक्तम्॥
इस भाष्य को एडिट करें