अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 2
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥
स्वर सहित पद पाठकु॒वित् । अ॒ङ्ग । यव॑ऽमन्त: । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूथ॑ ॥ इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिष॑: । नम॑:ऽवृक्तिम् । न । ज॒ग्मु: ॥१२५.२॥
स्वर रहित मन्त्र
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय। इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
स्वर रहित पद पाठकुवित् । अङ्ग । यवऽमन्त: । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूथ ॥ इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिष: । नम:ऽवृक्तिम् । न । जग्मु: ॥१२५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 2
विषय - राजा।
भावार्थ -
(अङ्ग) हे इन्द्र ! (यवमन्तः) जौ आदि धान्यों के पैदा करने वाले खेतीहर लोग (यथा) जिस जिस प्रकार के (यवं चित्) जौ आदि धान्य को (अनुपूर्वम्) क्रम से (वियूय) जुदा कर कर के (कुवित्) बहुतसा (दान्ति) काट लेते हैं उस उस प्रकार के तू (इह इह) नाना प्रदेशों में भी (एषाम्) उन लोगों के यवादि नये धान्यों के (भोजनानि) भोजनों को (कृणुहि) कर (ये) जो (बर्हिषः) यज्ञमय प्रजापालक राजा या इस राष्ट्र के (नमोवृक्तिं) नमनकारी बल या दण्ड व्यवस्था या शासन के भंग के अपराध को (न जग्मुः) नहीं करते। अथवा (बर्हिषः) उस महान् ब्रह्म परमेश्वर के (नमो वृक्तिम् न जग्मुः) नमस्कार, या पूजा में विच्छेद नहीं करते।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कीर्ति र्ऋषिः। इन्द्रः, ४, ५ अश्विनौ च देवते। त्रिष्टुभः, ४ अनुष्टुप्। सप्तर्चं सूक्तम्।
इस भाष्य को एडिट करें