Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 1
इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू। आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥
स्वर सहित पद पाठइन्द्र॑: । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒णऽव॒सू इति॑ वृषण्ऽवसू ॥ आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑व: । सु॒ऽआ॒भुव॑: । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥१३.१॥
स्वर रहित मन्त्र
इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू। आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥
स्वर रहित पद पाठइन्द्र: । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषणऽवसू इति वृषण्ऽवसू ॥ आ । वाम् । विशन्तु । इन्दव: । सुऽआभुव: । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥१३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 1
विषय - राजा के राज्य की व्यवस्था।
भावार्थ -
हे (बृहस्पते) बृहती-वेदवाणी के पालक, एवं बड़े भारी राष्ट्र के पालक विद्वान् और राजन् ! हे इन्द्र ! सेनापते ! आप दोनों (वृषण्वसू) धनों ऐश्वर्यों का वर्षण करने हारे, एवं बलवानों को वास देने वाले हो। आप दोनों (अस्मिन् यज्ञे) इस महान् यज्ञ, राष्ट्र के व्यवस्था के कार्य में (मन्दसानौ) अति व्यग्र रहते हुए, या उसी में अपने को परम प्रसन्न रखते हुए (सोमं पिबतम्) सोम, शासन या राज्य पद का उपभोग करो। (सु-आभुवः) उत्तम रीति से, धर्मानुकूल, सब प्रकार से होने वाले, उत्तम (इन्दवः) ऐश्वर्य (वां) तुम दोनों को (आविशन्तु) प्राप्त हों। आप दोनों (अस्मे) हम राष्ट्रवासियों को (सर्ववीरं) समस्त वीर पुरुषों सहित या सर्व सामर्थ्यों से युक्त (रयिम्) ऐश्वर्य का (नियच्छतम्) प्रदान करो।
अध्यात्म में—इन्द्र, बृहस्पति, = परमेश्वर और विद्वान् आचार्य, इन्दवः = ज्ञानरस।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - क्रमशः वामदेवगोतमकुत्सविश्वामित्रा ऋषयः। इन्द्राबृहस्पती, मरुतः अग्निश्च देवताः। १, ३ जगत्यः। ४ त्रिष्टुप। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें