Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 4
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑। पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥
स्वर सहित पद पाठआ । ए॒भि॒: । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वा॒ङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभव॑: । हि । अश्वा॑: ॥ पत्नी॑ऽवत: । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥१३.४॥
स्वर रहित मन्त्र
ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥
स्वर रहित पद पाठआ । एभि: । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभव: । हि । अश्वा: ॥ पत्नीऽवत: । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥१३.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 4
विषय - राजा के राज्य की व्यवस्था।
भावार्थ -
हे (अग्ने) अग्ने ! अग्रणी, ज्ञानवन् ! विद्वन् ! राजन् ! (एभिः) इन वीर पुरुषों सहित आप (सरथम्) अपने रथ से (वा) और (नाना रथं) नाना अन्य वीरों के नाना रथों से युक्त होकर (अर्वाङ् याहि) आगे प्रयाण कर। तेरे (अश्वाः) अश्व, अश्वारोही गण ही (विभवः) विशेष शक्तिशाली हों। तू (त्रिंशतं त्रीन् च) ३३ (देवान्) देव, विजिगीषु राजाओं को उनकी (पत्नीवतः) पालन करने हारी सेना या शक्तियों सहित या उनकी स्त्रियों सहित (अनुस्वधम्) उनके अपने भरण पोषणोचित धन अन्न आदि के अनुकूल उनको (वह) अपने साथ रख और उनको (मादयस्व) संतृप्त कर, सुखी प्रसन्न रख।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - क्रमशः वामदेवगोतमकुत्सविश्वामित्रा ऋषयः। इन्द्राबृहस्पती, मरुतः अग्निश्च देवताः। १, ३ जगत्यः। ४ त्रिष्टुप। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें