Loading...
अथर्ववेद > काण्ड 20 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 14/ मन्त्र 1
    सूक्त - सौभरिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-१४

    व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑। वाजे॑ चि॒त्रं ह॑वामहे ॥

    स्वर सहित पद पाठ

    व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्त: । अ॒व॒स्यव॑: ॥ वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥१४.१॥


    स्वर रहित मन्त्र

    वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वाजे चित्रं हवामहे ॥

    स्वर रहित पद पाठ

    वयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्त: । अवस्यव: ॥ वाजे । चित्रम् । हवामहे ॥१४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 14; मन्त्र » 1

    भावार्थ -
    हे (अपूर्व्य) अपूर्व्य, सदा नवीन, कभी पुराना न होने वाले नवागत अतिथि के समान सदा पूजनीय ! (वयम्) हम लोग (अवस्यवः) रक्षा चाहने वाले प्रजाजन (त्वाम् भरन्तः) तुझको अन्न आदि पदार्थों से भरण पोषण करते हुए ही (चित्रं) अति पूजनीय तुझ को (कच्चित् स्थूरं न) किसी स्थिर, बलवान् पुरुष के समान (वाजे) संग्राम में (हवामहे) तुझे पुकारते हैं।

    ऋषि | देवता | छन्द | स्वर - सौम्नीर्ऋषिः। इन्द्रो देवता। प्रगाथः। चतुर्ऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top