Loading...
अथर्ववेद > काण्ड 20 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 3
    सूक्त - कुत्सः देवता - अग्निः छन्दः - जगती सूक्तम् - सूक्त-१३

    इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑। भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥

    स्वर सहित पद पाठ

    इ॒मम् । स्तोम॑म् । अर्ह॑ते । जा॒तऽवे॑दसे । रथ॑म्ऽइव । सम् । म॒हे॒म॒ । म॒नी॒षया॑ ॥ भ॒द्रा । ह‍ि । न॒: । प्रऽम॑ति: । अ॒स्य॒ । स॒म्ऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥१३.२३॥


    स्वर रहित मन्त्र

    इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया। भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥

    स्वर रहित पद पाठ

    इमम् । स्तोमम् । अर्हते । जातऽवेदसे । रथम्ऽइव । सम् । महेम । मनीषया ॥ भद्रा । ह‍ि । न: । प्रऽमति: । अस्य । सम्ऽसदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१३.२३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 3

    भावार्थ -
    (अर्हते) पूजनीय (जातवेदसे) परमैश्वर्यवान्, वेदों के आदि उत्पति स्थान परमेश्वर और विद्वान् पुरुष के लिये (रथम् इव) जिस प्रकार रथ को सजाया जाता है उसी प्रकार हम लोग (मनीषया) बुद्धि पूर्वक (इमम् स्तोमम्) इस स्तुति समूह को भी (सं महेम) भक्ति आदर पूर्वक सुसज्जित करें। (अस्य संसदि) इस विद्वान् और अग्रणी पुरुष की संसत्-राजसभा या सत्संग में (नः) हमारी (भद्रा) कल्याणमयी (प्रमतिः) उत्तम मति, मनन शक्ति हो। और हे (अग्ने) अग्ने ! ज्ञानवन् अग्रणी ! पुरुष या परमेश्वर ! या राजन् ! (तव सख्ये) तेरे मिन्नभाव में रहते हुए (वयम्) हम लोग (मा रिषाम) कभी पीड़ित न हों।

    ऋषि | देवता | छन्द | स्वर - क्रमशः वामदेवगोतमकुत्सविश्वामित्रा ऋषयः। इन्द्राबृहस्पती, मरुतः अग्निश्च देवताः। १, ३ जगत्यः। ४ त्रिष्टुप। चतुर्ऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top