अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 4
यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑। यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥
स्वर सहित पद पाठयत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थै: । आ॒ऽचु॒च्यु॒वी॒महि॑ ॥ यत् । वा॒ । वाणी॑भि: । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥१४०.४॥
स्वर रहित मन्त्र
यदद्य वां नासत्योक्थैराचुच्युवीमहि। यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥
स्वर रहित पद पाठयत् । अद्य । वाम् । नासत्या । उक्थै: । आऽचुच्युवीमहि ॥ यत् । वा । वाणीभि: । अश्विना । एव । इत् । काण्वस्य । बोधतम् ॥१४०.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 4
विषय - सत्यपालक दो अधिकारी।
भावार्थ -
हे (नासत्यौ) सदा सत्य व्यवहारवान् ! हे (अश्विनौ) विद्यवान् एवं पदाधिकार पर स्थित पुरुषो ! (वां) तुम दोनों के (उक्थैः) प्रशंसनीय वचनों से हम विद्वान् पुरुष (आचुच्यवीमहि) बलों को बढ़ावें और (यद्) जब हम (वाणीभिः) उत्तम वाणियों से (वां आचुच्यवीमहि) तुम दोनों को ज्ञानोपदेश करें उस समय तुम दोनों (काण्वस्य) विद्वान् पुरुष को भी (बोधतम्) ज्ञान का प्रदान करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अश्विनौ देवते। शशकर्ण ऋषिः। अनुष्टुभः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें