Loading...
अथर्ववेद > काण्ड 20 > सूक्त 141

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 2
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - जगती सूक्तम् - सूक्त १४१

    यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा। यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥

    स्वर सहित पद पाठ

    यत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थ: । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थ: । सम्ऽओ॑कसा ॥ यत् । आ॒दि॒त्येभि॑: । ऋ॒भुऽभि॑: । स॒ऽजोष॑सा । यत् । वा॒ । विष्णो॑: । वि॒ऽक्रम॑णेषु । तिष्ठ॑थ: ॥१४१.२॥


    स्वर रहित मन्त्र

    यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा। यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥

    स्वर रहित पद पाठ

    यत् । इन्द्रेण । सऽरथम् । याथ: । अश्विना । यत् । वा । वायुना । भवथ: । सम्ऽओकसा ॥ यत् । आदित्येभि: । ऋभुऽभि: । सऽजोषसा । यत् । वा । विष्णो: । विऽक्रमणेषु । तिष्ठथ: ॥१४१.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 2

    भावार्थ -
    हे (अश्विनौ) व्यापक अधिकार वाले दो शासको ! तुम दोनों (यत्) जो कि (इन्द्रेण) ऐश्वर्यवान् मुख्य सम्राट् के साथ (सरयम्) समान रथपर चढ़कर (याथः) जाते हो। (यद्वा) और क्योंकि (स मोकसा) समान पदाधिकार वाले, (वायुना) वायु के समान तीव्र गति से आक्रमणकारी सेनापति के साथ भी (भवथः) रहते हो, और (आदित्येभिः) अदिति, अखण्ड शासन के प्रणेता १२ मासों के समान १२ मुख्य मन्त्रीगण के साथ और (ऋतुभिः) ऋतुओं एवं ज्ञानवान् ६ प्रधान राजसभा के अधिकारियों के साथ भी (सजोषसा) समान प्रेम व्यवहार वाले हो और (यद्वा) क्योंकि तुम दोनों (विष्णोः) प्रजा में व्यापक शासन वाले राजा के (विक्रमणेषु) विविध कार्यों में भी (तिष्ठथः) रहा करते हो। और—

    ऋषि | देवता | छन्द | स्वर - शशकर्ण ऋषिः। अश्विनौ देवता। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top