अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 5
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्। तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ य॒च्छत॑म् ॥
स्वर सहित पद पाठयत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ॥ तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॑ । छ॒र्दि: । व॒त्साय॑ । य॒च्छ॒त॒म् ॥१४१.५॥
स्वर रहित मन्त्र
यन्नासत्या पराके अर्वाके अस्ति भेषजम्। तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
स्वर रहित पद पाठयत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ॥ तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दि: । वत्साय । यच्छतम् ॥१४१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 5
विषय - दो अधिकारी।
भावार्थ -
हे (नासत्यौ) सदा सत्य व्यवहार वाले तुम दोनों (पराके) दूर देश में और (अर्वाके) समीप देश में भी (यत्) जो (भेषजम् अस्ति) रोगादि निवारक ओषधि और उपद्रवों के निवारक उपाय हैं। हे (प्रचेतसौ) उत्कृष्ट ज्ञान वाले पुरुषो ! (तेन) उस उपाय से वैद्यों के समान (वत्साय) विद्वान् या राज्य में सुख से बसने वाले (विमदाय) विशेष हर्षवान्, या मद रहित पुरुष को (छर्दिः) शरण या सुख (यच्छ्तम्) प्रदान करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शशकर्ण ऋषिः। अश्विनौ देवता। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें