Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 2/ मन्त्र 3
सूक्त - गृत्समदो मेधातिथिर्वा
देवता - इन्द्र
छन्दः - एकवसानार्च्युष्णिक्
सूक्तम् - सूक्त-२
इन्द्रो॑ ब्र॒ह्मा ब्राह्म॑णात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
स्वर सहित पद पाठइन्द्र॑: । ब्र॒ह्मा । ब्राह्म॑णात् । सु॒ऽस्तुभ॑: । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पि॒ब॒तु॒ ॥२.३॥
स्वर रहित मन्त्र
इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥
स्वर रहित पद पाठइन्द्र: । ब्रह्मा । ब्राह्मणात् । सुऽस्तुभ: । सुऽअर्कात् । ऋतुना । सोमम् । पिबतु ॥२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 2; मन्त्र » 3
विषय - परमेश्वर की उपासना।
भावार्थ -
(इन्द्रः) इन्द्र ऐश्वर्यवान्, विभूर्तिमान् (ब्रह्मा) ब्रह्मज्ञानी पुरुष ब्रह्मके महान् सर्वदेवमय, ज्ञानमय, वेदमय या वेद प्रतिपादित या ब्रह्माण्डमय, शक्तिस्वरूप, (सुस्तुभः) उत्तम स्तुति करने योग्य (स्वर्कात) परम अर्चनीय (ब्राह्मणात्) परमेश्वर से (ऋतुना) अपने प्राणबल से (सोमं पिबतु) सोम रस का पान करे।
पिबेन्द्र स्वाहा प्रहुतं वषटकृतं हीत्रादा सोमं प्रथमोय ईशिषे ऋ० २। ३६ १॥ ब्राह्मणादिन्दराधसः पिवासोमं ऋतूँरमु। इति ऋ० १ । १५ । ५ ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समदो मेधातिथिर्वा ऋषिः। मरुदिन्द्राग्निर्द्रविणोदाः देवताः। १, २ विराड गायत्र्यौ। आर्ष्युष्णिक्। ४ साम्नी त्रिष्टुप्। चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें