अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 18
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः। व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
स्वर सहित पद पाठय: । सु॒न्व॒ते । पच॑ते । दु॒ध्र: । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । स: । किल॑ । अ॒सि॒ । स॒त्य: ॥ व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यास॑: । सु॒ऽवीरा॑स: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥३४.१८॥
स्वर रहित मन्त्र
यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः। वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
स्वर रहित पद पाठय: । सुन्वते । पचते । दुध्र: । आ । चित् । वाजम् । दर्दर्षि । स: । किल । असि । सत्य: ॥ वयम् । ते । इन्द्र । विश्वह । प्रियास: । सुऽवीरास: । विदथम् । आ । वदेम ॥३४.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 18
विषय - इन्द्र परमेश्वर और राजा और आत्मा का वर्णन।
भावार्थ -
(यः) जो (दुध्रः चित्) बड़ा दुर्धर्ष अजेय होकर ही (सुन्वते पचते) दानशील और पाकशील पुरुष को (वाजम्) वीर्य और अन्न (आददर्षि) प्रदान करता है (स किल) वह तू अवश्य (सत्यः असि) सत्य ही है। तेरे होने में कोई सन्देह नहीं है। (विश्वह) नित्यप्रति हे (इन्द्र) ऐश्वर्यवन् परमेश्वर ! (वयं) हम लोग (ते प्रियासः) तेरे प्रिय और (सुवीरासः) उत्तम वीर्यवान् होकर (विदथम्) ज्ञान स्तुति का (आवदेम) वर्णन करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः। इन्द्रो देवता। त्रिष्टुभः। सामसूक्तम्। अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें