अथर्ववेद - काण्ड 20/ सूक्त 39/ मन्त्र 1
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः। अ॒स्माक॑मस्तु॒ केव॑लः ॥
स्वर सहित पद पाठइन्द्र॑म् । व॒: । वि॒श्वत॑: । परि॑ । हवा॑महे । जने॑भ्य: ॥ अ॒स्माक॑म् । अ॒स्तु॒ । केव॑ल: ॥३९.१॥
स्वर रहित मन्त्र
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः। अस्माकमस्तु केवलः ॥
स्वर रहित पद पाठइन्द्रम् । व: । विश्वत: । परि । हवामहे । जनेभ्य: ॥ अस्माकम् । अस्तु । केवल: ॥३९.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 39; मन्त्र » 1
विषय - ईश्वर और राजा।
भावार्थ -
(वः जनेभ्यः) तुम प्रजाजनों के लिये (विश्वतः परि) सब से ऊपर विद्यमान राजा के समान सर्वहितकारी (इन्द्रम्) ऐश्वर्यवान् परमेश्वर की हम (परि हवामहे) स्तुति करते हैं और प्रार्थना करते हैं कि वही (केवलः) केवल एकमात्र सुख स्वरूप (अस्माकम् अस्तु) हमारा आश्रय हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ मधुच्छन्दाः २-५ इरिम्बिठिश्च ऋषी। इन्द्रो देवता। गायत्र्यः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें