Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 46/ मन्त्र 3
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑। अछा॑ च नः सु॒म्नं ने॑षि ॥
स्वर सहित पद पाठस: । त्वम् । न॒: । इ॒न्द्र॒ । वाजे॑भि: । द॒श॒स्य । च॒ । गा॒तु॒ऽया । च॒ ॥ अच्छ॑ । च॒ । न॒: । सु॒म्नम् । ने॒षि॒ ॥४६.३॥
स्वर रहित मन्त्र
स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च। अछा च नः सुम्नं नेषि ॥
स्वर रहित पद पाठस: । त्वम् । न: । इन्द्र । वाजेभि: । दशस्य । च । गातुऽया । च ॥ अच्छ । च । न: । सुम्नम् । नेषि ॥४६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 46; मन्त्र » 3
विषय - आत्मा और राजा।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! (त्वं) तू (नः) हमें (वाजेभिः) अपने पराक्रमों, वीर्यों और ऐश्वर्यों से (दशस्य) रक्षा कर। और (नः) हमें (गातुया च) उत्तम मार्ग से (सुम्नं) उत्तम धन, सुख, (अच्छ नेषि च) प्राप्त करने के लिये ले चल, मार्ग दर्शा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इरिम्बिठिः काण्व ऋषिः। इन्द्रो देवता। गायत्र्यः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें