अथर्ववेद - काण्ड 20/ सूक्त 49/ मन्त्र 5
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
स्वर सहित पद पाठद्यु॒क्षम् । सु॒ऽदानु॑म् । तावि॑षीभि: । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ॥ क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु॒ । गोऽम॑न्तम् । ई॒म॒हे॒ ॥४९.५॥
स्वर रहित मन्त्र
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्। क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
स्वर रहित पद पाठद्युक्षम् । सुऽदानुम् । ताविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥४९.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 49; मन्त्र » 5
विषय - ईश्वरोपासना।
भावार्थ -
(४-७) इन चार मन्त्रों की व्याख्या देखो अथर्ववेद काण्ड २०। ९। १-४॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१,३ खिलः, ४,५ नोधाः, ६,७ मेध्यातिथिः॥ देवता—इन्द्रः॥ छन्दः- १-३ गायत्री, ४-७ बार्हतः प्रगाथः (समाबृहती+विषमा—सतोबृहती)॥
इस भाष्य को एडिट करें