Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 54/ मन्त्र 1
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑। क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
स्वर सहित पद पाठविश्वा॑: । पृत॑ना: । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजू: । त॒त॒क्षु॒: । इन्द्र॑म् । ज॒ज॒नु: । च॒ । रा॒जसे॑ ॥ क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥५४.१॥
स्वर रहित मन्त्र
विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे। क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
स्वर रहित पद पाठविश्वा: । पृतना: । अभिऽभूतरम् । नरम् । सऽजू: । ततक्षु: । इन्द्रम् । जजनु: । च । राजसे ॥ क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥५४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 54; मन्त्र » 1
विषय - ईश्वर गुणगान।
भावार्थ -
(विश्वाः पृतनाः) समस्त जन (अभि-भूतरं) शत्रुओं के पराजय करने में, शत्रु से अधिक बलवान् (ऋत्वा) कर्म और ज्ञान से (वरे) वरण योग्य कार्य में (वरिष्ठम्) सबसे अधिक श्रेष्ठ, (आमुरिम्) शत्रुओं के नाशक, (उग्रम्) बलवान्, (ओजिष्ठं) सबसे अधिक पराक्रमी (तवसं) महान्, (तरस्विनम्) अति वेगवान, (नरम्) नेता पुरुष को ही (सजूः) समान प्रेम से मिलकर (राजसे) राज्य करने के लिये (इन्द्रम्) ऐश्वर्यवान् राजा या स्वामी (ततक्षुः) बनाते हैं।
अध्यात्म में—(विश्वाः पृतनाः) समस्त व्यापारशील इन्द्रियगण (क्रत्वा वरिष्ठं) बल से सबसे श्रेष्ठ (नरं) नेता को (इन्द्रम्) आत्मा रूप से अपना स्वामी (जजनुः) प्रकट करते हैं।
परमात्मा पक्ष में—(नरं) समस्त जगत् के प्रवर्तक, सबसे महान् शक्तिशाली को (इन्द्रम्ः जजनुः) इन्द्र ईश्वर करके जानते और कहते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - रेभ ऋषिः। इन्दो देवता। १ अति जगती, २, ३ उपरिष्टाद् बृहत्यौ। तृचं सूक्तम्॥
इस भाष्य को एडिट करें