Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 58/ मन्त्र 3
बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि। म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥
स्वर सहित पद पाठबट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ । म॒ह: । ते॒ । स॒त: । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒ध्दा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥५८.३॥
स्वर रहित मन्त्र
बण्महाँ असि सूर्य बडादित्य महाँ असि। महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि ॥
स्वर रहित पद पाठबट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि । मह: । ते । सत: । महिमा । पनस्यते । अध्दा । देव । महान् । असि ॥५८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 58; मन्त्र » 3
विषय - ईश्वरस्तुति।
भावार्थ -
हे (सूर्य) सबके उत्पादक और प्रेरक सूर्य ! परमेश्वर ! तू (बट्) सचमुच (महान् असि) महान्, सबसे बड़ा है। हे (आदित्य) आदित्य ! सबके अपने भीतर समा लेनेहारे, सबके वश करनेहारे ! (बट् महान् असि) तू सचमुच महान् है। (सतः ते) सत् स्वरूप तेरी (महः महिमा) बड़ी महिमा, बड़ा सामर्थ्य (पनस्यते) गाया जाता है। (अद्धा) निश्चय, हे (देव) सर्वद्रष्टः उपास्य देव ! तू (महान् असि) महान् है। अथवा—(पनस्यते) स्तुतिशील उपासक के लिये तू ही सबसे बड़ा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, २ नृमेधः। ३, ४ भरद्वाजः इन्द्रः। ४ सूर्यश्च देवते। प्रगाथः। चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें