Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 58/ मन्त्र 2
अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑। सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥
स्वर सहित पद पाठअन॑र्शऽरातिम् । व॒सु॒ऽदााम् । उप॑ । स्तु॒हि॒ । भ॒द्रा: । इन्द्र॑स्य । रा॒तय॑: ॥ स: । अ॒स्य॒ । काम॑म् । वि॒ध॒त: । न । रो॒ष॒ति॒ । मन॑: । दा॒नाय॑ । चो॒दय॑न् ॥५८.२॥
स्वर रहित मन्त्र
अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः। सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥
स्वर रहित पद पाठअनर्शऽरातिम् । वसुऽदााम् । उप । स्तुहि । भद्रा: । इन्द्रस्य । रातय: ॥ स: । अस्य । कामम् । विधत: । न । रोषति । मन: । दानाय । चोदयन् ॥५८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 58; मन्त्र » 2
विषय - ईश्वरस्तुति।
भावार्थ -
हे मनुष्य ! तू (अनर्शरातिम्) निष्पाप सात्विकदान वाले (वसुदाम्) ऐश्वर्य के दाता परमेश्वर की (उपस्तुहि) स्तुति कर। हे मनुष्य ! (इन्द्रस्य रातयः) इन्द, ईश्वर के समस्त दान (भद्राः) कल्याण और सुख के जनक हैं। (सः) वह परमेश्वर (अस्य विधतः) अपनी सेवा स्तुति करने वाले इस भक्त सेवक के (कामम्) मनोरथ का (न रोषति) घात नहीं करता। परमेश्वर अपने भक्त के मनोरथ को पूर्ण करता है। और (दानाय) दान देने के लिये ही (मनः) अपने भक्त के चित्त को (चोदयन्) प्रेरित करता रहता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, २ नृमेधः। ३, ४ भरद्वाजः इन्द्रः। ४ सूर्यश्च देवते। प्रगाथः। चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें