Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 7
    सूक्त - गृत्समदः देवता - द्रविणोदाः छन्दः - जगती सूक्तम् - सूक्त-६७

    यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते। अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

    स्वर सहित पद पाठ

    यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम । इ॒दम् । हु॒वे॒ । स: । इत् । ऊं॒ इति॑ । हव्य॑: । द॒दि: । य: । नाम॑ । पत्य॑ते ॥ अ॒ध्व॒र्युभि॑: । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒ण॒:ऽद॒: । पिब॑ । ऋ॒तुऽभि॑: ॥६७.७॥


    स्वर रहित मन्त्र

    यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते। अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥

    स्वर रहित पद पाठ

    यम् । ऊं इति । पूर्वम् । अहुवे । तम । इदम् । हुवे । स: । इत् । ऊं इति । हव्य: । ददि: । य: । नाम । पत्यते ॥ अध्वर्युभि: । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविण:ऽद: । पिब । ऋतुऽभि: ॥६७.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 7

    भावार्थ -
    (यम्) जिसको भी (पूर्वम्) मैं पहले, प्रथम मुख्य पद पर (आहुवे) बुलाता हूं (तम्) उसको ही मैं (इदम् हुवे) इस बात का उपदेश करता हूं कि (यः नाम) जो भी (पत्यते) ऐश्वर्यवान् होता है (सः, इत् उ) वह ही निश्चय से (हव्यः) स्तुतियोग्य और (ददिः) दानशील होता है। हे (द्रविणोदः) ऐश्वर्य के दाता ! (ऋतुभिः) संवत्सर भर में व्यापक शक्तिमान् सूर्यरूप प्रजापति जिस प्रकार (अध्वर्युभिः प्रस्थितम्) आकाश में व्याप्त किरणों से प्राप्त (सोमं) सोम, जल को ग्रहण करता. है उसी प्रकार तू भी (अध्वर्युभिः) राष्ट्र के पालन रूप यज्ञ के कर्त्ता विद्वान् शासकों द्वारा (प्र स्थितं) प्रस्तुत किये (सोम्यं मधु) राष्ट्र से प्राप्त ‘सोम’, राजपद के योग्य मधु अर्थात् मधुर, भोग्य अन्न और ऐश्वर्य को (पोत्रात्) अपने व्यापक सामर्थ्य से या पवित्र पालन कर्म से प्राप्त कर और (सोमं पिब) राष्ट्र का भोग कर।

    ऋषि | देवता | छन्द | स्वर - २-३ परुच्छेम ऋषिः। ४-७ गृत्समदः। १-३ अत्यष्टयः। ४-७ अगत्यः सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top