Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 2
    सूक्त - परुच्छेपः देवता - मरुद्गणः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-६७

    मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः। यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम्। अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥

    स्वर सहित पद पाठ

    मो इति॑ । सु । व॒: । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ । भू॒व॒न् । द्यु॒म्नानि॑ । आ । उ॒त । जा॒रि॒षु॒: । अ॒स्मत् । पु॒रा । उ॒त । जा॒रि॒षु॒: ॥ यत् । व॒: । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् । अम॑र्त्यम् ॥ अ॒स्मासु॑ । तत् । म॒रु॒त॒: । यत् । च॒ । दु॒स्तर॑म् । दि॒धृत । यत् । च॒ । दु॒स्तर॑म् ॥६७.२॥


    स्वर रहित मन्त्र

    मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः। यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्। अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥

    स्वर रहित पद पाठ

    मो इति । सु । व: । अस्मत् । अभि । तानि । पौंस्या । सना । भूवन् । द्युम्नानि । आ । उत । जारिषु: । अस्मत् । पुरा । उत । जारिषु: ॥ यत् । व: । चित्रम् । युगेऽयुगे । नव्यम् । घोषात् । अमर्त्यम् ॥ अस्मासु । तत् । मरुत: । यत् । च । दुस्तरम् । दिधृत । यत् । च । दुस्तरम् ॥६७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 2

    भावार्थ -
    हे (मरुतः) मरुदगणों ! वीर सुभटो ! एवं वैश्य प्रजाजनो ! (अस्मत्) हमसे (तानि) वे नाना प्रकार के (सना) सदा से हमें वंश परम्परा से प्राप्त, नित्य (वः पौंस्या) आप लोगों के पौरुष के कर्म और अधिकार (मो सु अभि भूवन्) नष्ट न हों। और (द्युम्नानि) सदातन, नित्य या स्थिर (द्युम्नानि) यश और ऐश्वर्य (मा उत जारिषुः) कभी नष्ट न हों। और (अस्मत्) हमारे हाथों से (पुरा) पुर और नगर आदि और उनमें रहने वाले प्राणी (मा उत जारिषुः) नष्ट न हों। (वः) आप लोगों का (यत्) जो (चित्रं) अद्भुत या नाना प्रकार का और (नव्यम्) नवीन और (अमर्त्यम्) मरणधर्मा, साधारण मनुष्य को न प्राप्त होने वाला धन (घोषात्) कहाता है हे (मरुतः) वीर सुभटो ! (तत्) वह और (यत् च) जो कुछ भी (दुष्टरं) दुःखी से प्राप्त किया जाय और (यत् च दुस्तरम्) जो दुस्तर, अपार हो (तत्) वह सब (अस्मासु) हम (दिधृत प्रदान करे। अध्यात्म में—हे (मरुतः) प्राणगण ! (वः) तुम्हारे (तानि सना पौंस्या मो सु अभि भूवन्) वे नाना, सदातन, नित्य आत्मसम्बन्धी बलकर्म नष्ट न हों। अर्थात् इन्द्रियों के सामर्थ्य बने रहें। (अस्मत् द्युम्नानि मोत जारिषुः) तेजोमय ज्ञान हमसे न छूटें वे भी बने रहें। (उत) और चाहे (पुरा) ये देह (अस्मत्) हमसे (जारिषुः) छूट जाय पर (यत्) जो (वः) तुम लोगों के बीच (नव्यं) सदा स्तुत्य, सदा नवीन और (अमर्त्यम्) अमर (चित्रं) चित् स्वरूप में रमण करने वाला आत्मा (घोषात्) कहा जाता है (यत् च दुस्तरम्) और जिसको अज्ञान पा नहीं सकते और (यत् च दुस्तरम्) जिस नित्य, अनन्त को अनित्य प्रलोभन पार कर नहीं सकते, जीत नहीं सकते उस ईश्वरीय बलको (अस्मासु दिधृत) हमारे में धारण करा।

    ऋषि | देवता | छन्द | स्वर - २-३ परुच्छेम ऋषिः। ४-७ गृत्समदः। १-३ अत्यष्टयः। ४-७ अगत्यः सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top