Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 9/ मन्त्र 2
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
स्वर सहित पद पाठद्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभि: । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ॥ क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥९.२॥
स्वर रहित मन्त्र
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्। क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
स्वर रहित पद पाठद्युक्षम् । सुऽदानुम् । तविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 9; मन्त्र » 2
विषय - परमेश्वर और राजा।
भावार्थ -
(द्युक्षम्) दीदीप्तिमान् तेजस्वी (सुदानम्) उतम उत्तम पदार्थों के दाता (गिरिं न) पर्वत के समान (पुरुभोजसम्) बहुत से भोग्य पदार्थ, कन्दमूल आदि, हिरण्य रत्नादि नाना भोग्य पदार्थों को देने हारा अथवा बहुत से प्राणियों का पालन करने हारे (तविषीभिः) महान् शक्तियों से (आवृतम्) घिरे हुए परमेश्वर से (क्षुमन्तम्) अन्न सम्पत्ति से युक्त, (वाजम्) बलवान्, (शतिनं, सहस्रिणम्) सैंकड़ों और सहस्रों ऐश्वर्य से युक्त, (गोमन्तम्) गो आदि पशुओं से समृद्ध (वाजम्) ऐश्वर्य की (मनु) शीघ्र या निरन्तर प्रतिक्षण (ईमहे) याचना करते हैं।
राजा के पक्ष में—तेजस्वी, उत्तम दानशील, उदार, प्रजाओं के पालक राजा से हम अन्नादि समृद्धि से युक्त ऐश्वर्य की याचना करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, २ नोधाः, ३, ४ मेधातिथिऋषिः। १, २ त्रिष्टुभौ, ३, ४ प्रगाथे। चतुर्ऋचं सूक्तम।
इस भाष्य को एडिट करें