अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 3
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्। त्वं राजा॒ जना॑नाम् ॥
स्वर सहित पद पाठत्वम् । ई॒षि॒षे॒ । सु॒तानाम्॑ । इन्द्र॑ । त्वम् । असु॑तानाम् ॥ त्वम् । राजा॑ । जना॑नाम् ॥९३.३॥
स्वर रहित मन्त्र
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्वं राजा जनानाम् ॥
स्वर रहित पद पाठत्वम् । ईषिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ॥ त्वम् । राजा । जनानाम् ॥९३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 3
विषय - ईश्वर स्तुति।
भावार्थ -
हे (इन्द्र) परमेश्वर ! राजन् ! (सुतानाम्) अभिषिक्त और (असुतानाम्) अनभिषिक्त सभी जनों का (ईशिषे) स्वामी है। तू (जनानाम्) समस्त उत्पन्न जनों का (राजा) राजा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ प्रगाथः ऋषिः। ४-८ देवजामय इन्द्रमातरः। इन्द्रो देवता। गायत्र्यः। अष्टर्चं सूक्तम्।
इस भाष्य को एडिट करें