अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 4
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्। ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ॥
स्वर सहित पद पाठप्रऽसू॑त: । इन्द्र: । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्र॑: । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।ज॒हि । प्र॒तीच॑: । अ॒नूच॑: । परा॑च: । विष्व॑क् । स॒त्यम् । कृ॒णु॒हि॒ । चि॒त्तम् । ए॒षा॒म्॥१.४॥
स्वर रहित मन्त्र
प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्। जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥
स्वर रहित पद पाठप्रऽसूत: । इन्द्र: । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्र: । प्रऽमृणन् । एतु । शत्रून् ।जहि । प्रतीच: । अनूच: । पराच: । विष्वक् । सत्यम् । कृणुहि । चित्तम् । एषाम्॥१.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 4
विषय - शत्रु सेनाओं के प्रति सेनापति के कर्तव्य ।
भावार्थ -
हे (इन्द्र) राजन् ! (ते) तेरा (वज्रः) शस्त्र (हरिभ्यां प्रसूतः) शत्रुसंहारी अग्नि शक्ति और विद्युत् शक्ति द्वारा प्रेरित हुआ (प्रवता) ऊंचाई से गिराया गया (प्र एतु) शत्रु की ओर आगे बढ़े, (शत्रून्) शत्रुओं को (प्रमृणत्) विनाश करता हुआ (प्र एतु) आगे २ बढ़ता जाय। और तू (प्रतीचः) सामने से लड़ाई करने वाले, (अनूचः) पीछे से आक्रमण करने वाले और (पराचः) दूर देश से आक्रमण करने वाले सब शत्रुओं को (जहि) विनाश कर और (एषां) इनके (चित्तम्) चित्त को (सत्यं) सचमुच (विष्वक्) अव्यवस्थित (कृणुहि) कर दे । अथवा—(विष्वक्) सब प्रकार से इनके चित्त को (सत्यं कृणुहि) सत्यपथानुगामी बना दे, जिससे वे शत्रुभाव छोड़ कर श्रेष्ठ पुरुष हो जायं ।
टिप्पणी -
‘विश्वे सत्यं कृणुहि विष्टमस्सु’ इति ऋ० । ‘विश्वं विष्टं कृणुहि सत्यमेषाम्’ इति पैप्प० सं० ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । अग्निमरुदिन्द्रादयो वहवो देवताः । सेनामोहनम् । १ त्रिष्टुप् । २ विराड् गर्भा भुरिक् । ३, ६ अनुष्टुभौ । विराड् पुरोष्णिक् । षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें