अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 2
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - विराड्गर्भा भुरिक्त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्। अमी॑मृण॒न्वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्ये॑षां दू॒तः प्र॒त्येतु॑ वि॒द्वान् ॥
स्वर सहित पद पाठयू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । ई॒दृशे॑ । स्थ॒ । अ॒भि । प्र । इ॒त॒ । मृ॒णत॑ । सह॑ध्वम् । अमी॑मृणन् । वस॑व: । ना॒थि॒ता: । इ॒मे । अ॒ग्नि: । हि । ए॒षा॒म् । दू॒त: । प्र॒ति॒ऽएतु॑ । वि॒द्वान् ॥१.२॥
स्वर रहित मन्त्र
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम्। अमीमृणन्वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥
स्वर रहित पद पाठयूयम् । उग्रा: । मरुत: । ईदृशे । स्थ । अभि । प्र । इत । मृणत । सहध्वम् । अमीमृणन् । वसव: । नाथिता: । इमे । अग्नि: । हि । एषाम् । दूत: । प्रतिऽएतु । विद्वान् ॥१.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 1; मन्त्र » 2
विषय - शत्रु सेनाओं के प्रति सेनापति के कर्तव्य ।
भावार्थ -
सेनापति का सेनाभटों के प्रति उपदेश । हे ( मरुतः ) वायु के समान तीव्र गति से जाने और बल पराक्रम का कार्य करने हारे वीरो ! ( यूयम् ) तुम लोग सदा ( उग्राः ) अपने हथियारों को उठाये रहो और सदा बल बनाये रहो । ( ईदृशे स्थ ) अब युद्ध के अवसर में हो कि तुम शत्रु के प्रति ( अभि प्रेत ) चढ़ाई करो, ( मृणत ) उनको मारो और ( सहध्वं ) शत्रु के प्रहारों को सहन करो और शत्रु का बलपूर्वक विजय करो। (इमे) ये ( नाथिताः ) शत्रु को उपताप पैदा करने हारे ( वसवः ) राष्ट्र में बसने हारे प्रजागण ही हैं जो ( अमीमृणन् ) अपने शत्रुओं का नाश करते हैं। ( एषां ) इनमें से ( दूतः ) मुख्य प्रतिनिधि, सबसे अधिक शत्रु सेना का संतापक (अग्निः) अग्नि स्वरूप सेनापति है जो ( विद्वान् ) सब कार्यों को जानने हारा होकर (प्रति एतु) शत्रु के प्रति गमन किया करे ।
टिप्पणी -
अमीमृडन् वसवो नाथितेभ्यो अग्निह्यषां विद्वान् प्रत्येतु शत्रून। इति पैप्प० सं०। ( तु० ) ‘नाथितानिमे’ इति लडविग् कामितः पाठः । (द्वि०) ‘मृडयत सहध्वम् । अमीमृडन वसवो नाथितासो अग्निर्हि शत्रून् प्रत्येति विध्यन्’ इति ‘ओफ्रेश्’ कामितो मन्त्रपाठः ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । अग्निमरुदिन्द्रादयो वहवो देवताः । सेनामोहनम् । १ त्रिष्टुप् । २ विराड् गर्भा भुरिक् । ३, ६ अनुष्टुभौ । विराड् पुरोष्णिक् । षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें