अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 6
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्। शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒म् । प्रा॒णा॒पा॒नौ॒ । मा । अप॑ । गा॒त॒म् । इ॒त: । यु॒वम् । शरी॑रम् । अ॒स्य॒ । अङ्गा॑नि । ज॒रसे॑ । व॒ह॒त॒म् । पुन॑: ॥११.६॥
स्वर रहित मन्त्र
इहैव स्तं प्राणापानौ माप गातमितो युवम्। शरीरमस्याङ्गानि जरसे वहतं पुनः ॥
स्वर रहित पद पाठइह । एव । स्तम् । प्राणापानौ । मा । अप । गातम् । इत: । युवम् । शरीरम् । अस्य । अङ्गानि । जरसे । वहतम् । पुन: ॥११.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 6
विषय - आरोग्य और दीर्घायु होने के उपाय ।
भावार्थ -
हे (प्राणपानौ) प्राण और अपान ! तुम दोनों (इह एव) इस देह में ही (स्तं) रहो । (युवम्) तुम दोनों (इतः) इस देह को छोड़ कर (मा अप गातम्) मत जावो । (अस्य) इस बालक के (शरीरम्) शरीर को और (अंगानि) अंगों को भी (पुनः) बराबर (जरसे) वृद्धावस्था तक (वहतम्) ले जाओ ।
टिप्पणी -
(द्वि०) ‘गामितो जबम्’ इति सायणाभिमतः पाठः ।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा भृग्वङ्गिराश्च ऋषि । ऐन्द्राग्न्युषसो यक्ष्मनाशनो वा देवता । ४ शक्वरीगर्भा जगती । ५, ६ अनुष्टुभौ । ७ उष्णिग् बृहतीगर्भा । पण्यापक्तिः । ८ त्र्यवसाना षट्पदा बृहतीगर्भा जगती । १ - ३ त्रिष्टुभः । अष्टर्चं सूक्तम् ।
इस भाष्य को एडिट करें