अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 6
मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः। रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ॥
स्वर सहित पद पाठमया॑ । गा॒व॒: । गोऽप॑तिना । स॒च॒ध्व॒म् । अ॒यम् । व॒: । गो॒ऽस्थ: । इ॒ह । पो॒ष॒यि॒ष्णु: । रा॒य: । पोषे॑ण । ब॒हु॒ला: । भव॑न्ती: । जी॒वा: । जीव॑न्ती: । उप॑ । व॒: । स॒दे॒म॒ ॥१४.६॥
स्वर रहित मन्त्र
मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः। रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥
स्वर रहित पद पाठमया । गाव: । गोऽपतिना । सचध्वम् । अयम् । व: । गोऽस्थ: । इह । पोषयिष्णु: । राय: । पोषेण । बहुला: । भवन्ती: । जीवा: । जीवन्ती: । उप । व: । सदेम ॥१४.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 6
विषय - गौओं और प्रजाओं की वृद्धि का उपदेश ।
भावार्थ -
(मया गोपतिना) मुझ गोपाल के साथ हे (गावः) गौओं ! (सचध्वं) प्रेम से मिलकर रहो । (अयं वः गोष्ठः) यह तुम्हारे रहने की शाला है । (इह) यहां ही (पोषयिष्णुः) यह उत्तम रीति से पोषण करने हारा स्वामी रहता है। हम (जीवाः) जीवनसम्पन्न होकर (रायस्पोषेण) धन, सम्पत्ति और पुष्टि से (बहुलाः भवन्तीः) बहुत संख्या में बढ़ती हुई (जीवन्तीः) सुखपूर्वक जीवन विताती हुई (वः) तुम गौधों को (उपसदेम) प्राप्त हों । इसी प्रकार राजा अपनी प्रजायों के प्रति कहे ।
टिप्पणी -
‘बहुला भवन्तः’ इति ह्विटनिकामितः पाठः। (प्र०) ‘गावो गोपत्या’ इति पैप्प० सं०। (च०) ‘उप वः सदाम’ इति रोकवेल लैन्मेनकामितः पाठः ।
ऋषि | देवता | छन्द | स्वर -
ब्रह्मा ऋषिः । गावो देवताः उत गोष्ठो देवता। १, ६ अनुष्टुभः । ६ आर्षी त्रिष्टुप् । षडृर्चं सूक्तम्।
इस भाष्य को एडिट करें