Loading...
अथर्ववेद > काण्ड 3 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 6
    सूक्त - ब्रह्मा देवता - गौः छन्दः - आर्षी त्रिष्टुप् सूक्तम् - गोष्ठ सूक्त

    मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः। रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ॥

    स्वर सहित पद पाठ

    मया॑ । गा॒व॒: । गोऽप॑तिना । स॒च॒ध्व॒म् । अ॒यम् । व॒: । गो॒ऽस्थ: । इ॒ह । पो॒ष॒यि॒ष्णु: । रा॒य: । पोषे॑ण । ब॒हु॒ला: । भव॑न्ती: । जी॒वा: । जीव॑न्ती: । उप॑ । व॒: । स॒दे॒म॒ ॥१४.६॥


    स्वर रहित मन्त्र

    मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः। रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥

    स्वर रहित पद पाठ

    मया । गाव: । गोऽपतिना । सचध्वम् । अयम् । व: । गोऽस्थ: । इह । पोषयिष्णु: । राय: । पोषेण । बहुला: । भवन्ती: । जीवा: । जीवन्ती: । उप । व: । सदेम ॥१४.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 6

    भावार्थ -

    (मया गोपतिना) मुझ गोपाल के साथ हे (गावः) गौओं ! (सचध्वं) प्रेम से मिलकर रहो । (अयं वः गोष्ठः) यह तुम्हारे रहने की शाला है । (इह) यहां ही (पोषयिष्णुः) यह उत्तम रीति से पोषण करने हारा स्वामी रहता है। हम (जीवाः) जीवनसम्पन्न होकर (रायस्पोषेण) धन, सम्पत्ति और पुष्टि से (बहुलाः भवन्तीः) बहुत संख्या में बढ़ती हुई (जीवन्तीः) सुखपूर्वक जीवन विताती हुई (वः) तुम गौधों को (उपसदेम) प्राप्त हों । इसी प्रकार राजा अपनी प्रजायों के प्रति कहे ।

    ऋषि | देवता | छन्द | स्वर -

    ब्रह्मा ऋषिः । गावो देवताः उत गोष्ठो देवता। १, ६ अनुष्टुभः । ६ आर्षी त्रिष्टुप् । षडृर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top