Loading...
अथर्ववेद > काण्ड 3 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 5
    सूक्त - अथर्वा देवता - देवगणः छन्दः - विराड्जगती सूक्तम् - वाणिज्य

    येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः। तन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ॥

    स्वर सहित पद पाठ

    येन॑ । धने॑न । प्र॒ऽप॒णम् । चरा॑मि । धने॑न । दे॒वा॒: । धन॑म् । इ॒च्छमा॑न: । तत् । मे॒ । भूय॑: । भ॒व॒तु॒ । मा । कनी॑य: । अग्ने॑ । सा॒त॒ऽघ्न: । दे॒वान् । ह॒विषा॑ । नि । से॒ध॒ । १५.५॥


    स्वर रहित मन्त्र

    येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः। तन्मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान्हविषा नि षेध ॥

    स्वर रहित पद पाठ

    येन । धनेन । प्रऽपणम् । चरामि । धनेन । देवा: । धनम् । इच्छमान: । तत् । मे । भूय: । भवतु । मा । कनीय: । अग्ने । सातऽघ्न: । देवान् । हविषा । नि । सेध । १५.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 5

    भावार्थ -
    मैं व्यापारी (धनेन) धन से (धनम्) धन को (इच्छमानः) चाहता हुआ, (देवाः) हे विद्वान् उत्तम पुरुषो ! (येन धनेन) जिस धन से (प्रपणं चरामि) व्यापार, विनियम, लेन देन का व्यवहार करता हूं (तत्) वह (मे) मेरा (भूयोः भवतु) बहुत अधिक हो जाय। (मा कनीयः) वह कमती न हो । हे (अग्ने) साक्षिन् ! मध्यस्थ ! या राजन् ! (सातघ्नः) लाभ लेन देने में प्रतिबन्धक (देवान्) अधिष्ठातारूप शासक राजपुरुषों को भी (हविषा) उनकी हविः=शुल्क देकर के (निषेध) बाधा डालने से रोक दो । अथवा—(सातघ्नः देवान्) प्राप्त धन को नाश करने वाले, मदकारी या प्रजापीड़क, क्रीड़ा, जूआ आदि में नाश करने वालों को (हविषा) उनसे लेने योग्य या उचित उपाय से रोक । ‘देवाः’—दिवु क्रीड़ा...मद...गतिषु । दिवुमर्दने । देवृदेवने ।

    ऋषि | देवता | छन्द | स्वर - पण्यकामोऽथर्वा ऋषिः। विश्वेदेवाः उत इन्द्राग्नी देवताः। १ भुरिक्, ४ त्र्यवसाना बृहतीगर्भा विराड् अत्यष्टिः । ५ विराड् जगती । ७ अनुष्टुप् । ८ निचृत् । २, ३, ६ त्रिष्टुभः। अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top