अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 5
अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः। उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । सह॑माना । अथो॒ इति॑ । त्वम् । अ॒सि॒ । स॒स॒हि: । उ॒भे इति॑ । सह॑स्वती॒ इति॑ । भू॒त्वा । स॒ऽपत्नी॑म् । मे॒ । स॒हा॒व॒है॒ ॥१८.५॥
स्वर रहित मन्त्र
अहमस्मि सहमानाथो त्वमसि सासहिः। उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥
स्वर रहित पद पाठअहम् । अस्मि । सहमाना । अथो इति । त्वम् । असि । ससहि: । उभे इति । सहस्वती इति । भूत्वा । सऽपत्नीम् । मे । सहावहै ॥१८.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 5
विषय - ब्रह्म-विद्या की विरोधिनी अविद्या के नाश का उपदेश ।
भावार्थ -
हे कर्म विद्ये ! (अहम्) मैं ब्रह्म-विद्या (सहमाना) सब काम क्रोध आदि शत्रुओं पर विजय प्राप्त करती हूं (अथो) और (त्वम् सासहिः असि) तू भी निरन्तर सब आलस्य आदि पर वश करती है। (उभे) हम दोनों (सहस्वती) सहनशील और विजयशील होकर एक हो जाय तो (मे सपत्नी) मेरी विरोधिनी अविद्या को हम दोनों (सहावहै) जीत लें ।
टिप्पणी -
(तृ०) ‘भूत्वी’ इति पाठभेदः, ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । वनस्पतिर्देवता । १-३, ५ अनुष्टुभः । ४ चतुष्पदा अनुष्टुप्-गर्भा उष्णिग् । १ उष्णिग् गर्भा पथ्यापंक्तिः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें