अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 6
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - उष्णिग्गर्भापथ्यापङ्क्तिः
सूक्तम् - वनस्पति
अ॒भि ते॑ऽधां॒ सह॑माना॒मुप॑ तेऽधां॒ सही॑यसीम्। मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥
स्वर सहित पद पाठअ॒भि । ते॒ । अ॒धा॒म् । सह॑मानाम् । उप॑ । ते॒ । अ॒धा॒म् । सही॑यसीम् । माम् । अनु॑ । प्र । ते॒ । मन॑: । व॒त्सम् । गौ:ऽइ॑व । धा॒व॒तु॒ । प॒था । वा:ऽइ॑व । धा॒व॒तु॒ ॥१८.६॥
स्वर रहित मन्त्र
अभि तेऽधां सहमानामुप तेऽधां सहीयसीम्। मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥
स्वर रहित पद पाठअभि । ते । अधाम् । सहमानाम् । उप । ते । अधाम् । सहीयसीम् । माम् । अनु । प्र । ते । मन: । वत्सम् । गौ:ऽइव । धावतु । पथा । वा:ऽइव । धावतु ॥१८.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 6
विषय - ब्रह्म-विद्या की विरोधिनी अविद्या के नाश का उपदेश ।
भावार्थ -
हे अविद्ये ! (ते) तुझे दूर करने के लिये (सहमानां) तुझ अविद्या को विनाश करने वाली इस ब्रह्म-विद्या को (अभि अधाम्) सब प्रकार से धारण करूं । और (ते) तुझे (सहीयसीम्) पराजित करने हारी इस कर्म-विद्या को भी (उप अधाम्) गुरुओं के समीप जाकर अभ्यास करूं। हे शिष्य ! (ते मनः) तेरा मन अब अविचल भाव से (वत्सः गौः इव) गाय जिस प्रकार अपने बच्छड़े के पास आ जाती है और (पथा वाः इव) जिस प्रकार खोद कर बनाई गई नहर के मार्ग से जल धारा दौड़ती है उसी प्रकार (ते मनः) तेरा मन (माम् अनु) मुझ ब्रह्मवित् पुरुष के अधीन होकर (धावतु) खिंचा आवे।
टिप्पणी -
(प्र०) ‘उप तेधां’, (द्वि०) ‘उपत्वाधां सहीयसा’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । वनस्पतिर्देवता । १-३, ५ अनुष्टुभः । ४ चतुष्पदा अनुष्टुप्-गर्भा उष्णिग् । १ उष्णिग् गर्भा पथ्यापंक्तिः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें