अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 5
सूक्त - भृगु
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
आजा॑मि॒ त्वाज॑न्या॒ परि॑ मा॒तुरथो॑ पि॒तुः। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥
स्वर सहित पद पाठआ । अ॒जा॒मि॒ । त्वा॒ । आ॒ऽअज॑न्या । परि॑ । मा॒तु: । अथो॒ इति॑ । पि॒तु: । यथा॑ । मम॑ । क्रतौ॑ । अस॑: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥२५.५॥
स्वर रहित मन्त्र
आजामि त्वाजन्या परि मातुरथो पितुः। यथा मम क्रतावसो मम चित्तमुपायसि ॥
स्वर रहित पद पाठआ । अजामि । त्वा । आऽअजन्या । परि । मातु: । अथो इति । पितु: । यथा । मम । क्रतौ । अस: । मम । चित्तम् । उपऽआयसि ॥२५.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 5
विषय - काम-शास्त्र और स्वयंवर का उपदेश ।
भावार्थ -
(अनन्या त्वा) कुमारी स्वरूप तुझ अपनी प्रियतमा के संग मैं (मातुः परि आ) तुम्हारी माता के समक्ष (अथो पितुः अजामि) और पिता के समक्ष विवाहित होने के निमित्त आऊं (यथा) जिससे तू (मम क्रतौ असः) मेरे संकल्प और गृहस्थ कार्य में सहायक हो और मेरे संकल्प के अनुसार रहे और तू (मम चित्तम् उपायसि) मेरे चित्त को प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - जयकामो भृगुऋषिः। मैत्रावरुणौ कामेषुश्च देवता। १-६ अनुष्टुभः। षडृर्चं सूक्तम्॥
इस भाष्य को एडिट करें