अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥
स्वर सहित पद पाठयत् । आ॒ऽसु॒ते: । क्रि॒यमा॑णाया: । क्षे॒त्रि॒यम् । त्वा॒ । वि॒ऽआ॒न॒शे । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । क्षे॒त्रि॒यम् । ना॒श॒या॒मि॒ । त्वत् ॥७.६॥
स्वर रहित मन्त्र
यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे। वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥
स्वर रहित पद पाठयत् । आऽसुते: । क्रियमाणाया: । क्षेत्रियम् । त्वा । विऽआनशे । वेद । अहम् । तस्य । भेषजम् । क्षेत्रियम् । नाशयामि । त्वत् ॥७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 6
विषय - क्षेत्रिय व्याधियों का निवारण ।
भावार्थ -
हे रोगिन् ! (क्रियमाणायाः) की जाती हुई (आसुतेः) वीर्य की आधान क्रिया यां प्रसव क्रिया से लेकर ही (यद्) जो (क्षेत्रियं) देह स्थित या वंश परम्परा से प्राप्त रोग (त्वा) तेरे शरीर में (वि आनशे) फैला हुआ है (तस्य) उस की भी मैं (भेषजं वेद) चिकित्सा जानता हूं । इसलिये (त्वत्) तेरे (क्षेत्रियं) शरीरगत या वंशागत ऐसे रोग का भी (नाशयामि) विनाश करता हूं ।
टिप्पणी -
‘आसुतिः द्रवीभूतमन्नम्’ इति सायणः, पानमिति संशयितो ह्रिटनिः।
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः । यक्ष्मनाशनो देवता । १-५, ७ अनुष्टुभः । ६ भुरिक् । सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें