Loading...
अथर्ववेद > काण्ड 6 > सूक्त 122

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 122/ मन्त्र 1
    सूक्त - भृगु देवता - विश्वकर्मा छन्दः - त्रिष्टुप् सूक्तम् - तृतीयनाक सूक्त

    ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑। अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ॥

    स्वर सहित पद पाठ

    ए॒तम् । भा॒गम् । परि॑ । द॒दा॒मि॒ । वि॒द्वान् । विश्व॑ऽकर्मन् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । अ॒स्माभि॑: । द॒त्तम् । ज॒रस॑: । प॒रस्ता॑त् । अच्छि॑न्नम् । तन्तु॑म् । अनु॑ । सम् । त॒रे॒म॒ ॥१२२.१॥


    स्वर रहित मन्त्र

    एतं भागं परि ददामि विद्वान्विश्वकर्मन्प्रथमजा ऋतस्य। अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं तरेम ॥

    स्वर रहित पद पाठ

    एतम् । भागम् । परि । ददामि । विद्वान् । विश्वऽकर्मन् । प्रथमऽजा: । ऋतस्य । अस्माभि: । दत्तम् । जरस: । परस्तात् । अच्छिन्नम् । तन्तुम् । अनु । सम् । तरेम ॥१२२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 122; मन्त्र » 1

    भावार्थ -
    हे (विश्वकर्मन्) परमात्मन् ! समस्त विश्व= जगत् के बनाने वाले जगदीश्वर ! तू (ऋतस्य) ऋत= सत्यज्ञान अथवा इस गतिमान् जगत् के भी (प्रथमजाः) प्रथम-पूर्व ही तू उसके मूलकारण रूप से विद्यमान रहता है ! (विद्वान्) इस प्रकार जानता हुआ मैं मुमुक्षु (एतं भागम्) इस शरीर भाग को भी (परि ददामि) तेरे ही प्रति अर्पण करता हूँ ! (अस्माभिः) हम लोगों द्वारा (जरसः परस्तात्) जरा, बुढ़ापे के बाद, (दत्तम्) तेरे प्रति अर्पण किये इस (अच्छिन्नम्) विच्छेद रहित, अमर, अविनाशी (तन्तुम्) व्यापक यज्ञरूप, प्राणमय आत्मा की (अनु) निरन्तर खोज में (सं तरेम) भली प्रकार लग कर उसको प्राप्त हों, इस भवसागर को तर जायें। अथवा (जरसः परस्तात् दत्तं अच्छिन्नं तन्तुं अनु संतरेम) संसार में दिये, कभी न टूटने वाले सन्तान रूप प्राकृतिक तन्तु = सिलसिले द्वारा हम वार्धक्य के बाद संतरण करें, भवसागर से तरें।

    ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः विश्वकर्मा देवता। १-३ त्रिष्टुभः, ४-५ जगत्यौ। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top