अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 1
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - सौमनस्य सूक्त
ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योमन् ॥
स्वर सहित पद पाठए॒तम् । स॒ध॒ऽस्था॒: । परि॑ । व॒: । द॒दा॒मि॒ । यम् । शे॒व॒ऽधिम् । आ॒ऽवहा॑त् । जा॒तऽवे॑दा: । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । तम् । स्म॒ । जा॒नी॒त॒ । प॒र॒मे । विऽओ॑मन् ॥१२३.१॥
स्वर रहित मन्त्र
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदाः। अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥
स्वर रहित पद पाठएतम् । सधऽस्था: । परि । व: । ददामि । यम् । शेवऽधिम् । आऽवहात् । जातऽवेदा: । अनुऽआगन्ता । यजमान: । स्वस्ति । तम् । स्म । जानीत । परमे । विऽओमन् ॥१२३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 1
विषय - मुक्ति की साधना
भावार्थ -
ईश्वर उपदेश करता है कि हे (सधस्था) सदा साथ रहने वाले (वः) तुम लोगों को (एतम्) यह (शेवधिम्) ख़ज़ाना मैं (परि ददामि) सौंपता हूं (यम्) जिसे कि (जातवेदाः) वेदोत्पादक प्रभु (आवहात्) तुम तक पहुंचाया करता है। हे विद्वान् पुरुषो ! (यजमानः) यज्ञ करने वाला जो पुरुष (स्वस्ति) कुशल क्षेम सहित (अनु आगन्ता) इस ज्ञानमय खजाने का अनुसरण करता है (तम्) उसको (परमे व्योमन्) परम उत्कृष्ट, विशेष सुरक्षित, मुक्तिधाम में प्राप्त हुआ (जानीत) जानो।
टिप्पणी -
(द्वि०) ‘सधस्थ’ ‘ते’ (द्वि०) 'आवहान् शेवधिं’ (तृ०) ‘यज्ञपतिर्वो अत्र’ इति यजु०।
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। विश्वेदेवा देवताः। १-२ त्रिष्टुभौ, ३ द्विपदा साम्नी अनुष्टुप्, ४ एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें