अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 2
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - सौमनस्य सूक्त
जा॑नी॒त स्मै॑नं पर॒मे व्योम॒न्देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्तीष्टा॑पू॒र्तं स्म॑ कृणुता॒विर॑स्मै ॥
स्वर सहित पद पाठजा॒नी॒त । स्म॒ । ए॒न॒म् । प॒र॒मे । विऽओ॑मन् । देवा॑: । सध॑ऽस्था: । वि॒द । लो॒कम् । अत्र॑ । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । इ॒ष्टा॒पू॒र्तम् । स्म॒ । कृ॒णु॒त॒ । आ॒वि: । अ॒स्मै॒ ॥१२३.२॥
स्वर रहित मन्त्र
जानीत स्मैनं परमे व्योमन्देवाः सधस्था विद लोकमत्र। अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥
स्वर रहित पद पाठजानीत । स्म । एनम् । परमे । विऽओमन् । देवा: । सधऽस्था: । विद । लोकम् । अत्र । अनुऽआगन्ता । यजमान: । स्वस्ति । इष्टापूर्तम् । स्म । कृणुत । आवि: । अस्मै ॥१२३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 2
विषय - मुक्ति की साधना
भावार्थ -
हे (सस्थाः देवाः) सदा साथ रहने वाले विद्वान् पुरुषो ! (एनम्) इस यज्ञकर्त्ता पुरुष को भी (परमे व्योमन्) परम उत्कृष्ट रक्षास्थान में प्राप्त हुआ (जानीत) जानो। (अत्र) इसी ही स्थान पर (लोकम्) इसका लोक=स्थान या भोग्य भोग जानो। (यजमानः) दान देने वाला और देवार्चन, ईश्वर-भजन करने वाला पुरुष ही यहां (स्वस्ति) कुशलपूर्वक (अनु आगन्ता) पहुँच सकता है। आप लोग (अस्मै) इस के लिये (इष्टापूर्तम्) इष्ट-यज्ञ आदि तथा ईश्वरपूजा आदि का आपूर्त = कूपतडागादि उपकारजनक कार्यों का (आविः कृणुत स्म) उपदेश करो। उन कार्यों को करके यह उच्चगति प्राप्त करे।
टिप्पणी -
(प्र०) ‘एवं जानाथ’ (द्वि०) ‘विद रूपमस्य’ (तृ०) ‘यदागच्छत् अयिमर्देवयानैः’ (च०) ‘इष्टापूर्ते कृणुनाथ’ इति यजुः।
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। विश्वेदेवा देवताः। १-२ त्रिष्टुभौ, ३ द्विपदा साम्नी अनुष्टुप्, ४ एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें