Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 131/ मन्त्र 3
यद्धाव॑सि त्रियोज॒नं प॑ञ्चयोज॒नमाश्वि॑नम्। तत॒स्त्वं पुन॒राय॑सि पु॒त्राणां॑ नो असः पि॒ता ॥
स्वर सहित पद पाठयत् । धाव॑सि । त्रि॒ऽयो॒ज॒नम् । प॒ञ्च॒ऽयो॒ज॒नम् । आश्वि॑नम् । तत॑: । त्वम् । पुन॑: । आऽअ॑यसि । पु॒त्राणा॑म् । न॒: । अ॒स॒: । पि॒ता ॥१३१.३॥
स्वर रहित मन्त्र
यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम्। ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥
स्वर रहित पद पाठयत् । धावसि । त्रिऽयोजनम् । पञ्चऽयोजनम् । आश्विनम् । तत: । त्वम् । पुन: । आऽअयसि । पुत्राणाम् । न: । अस: । पिता ॥१३१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 131; मन्त्र » 3
विषय - प्रेमियों का परस्पर स्मरण और चिन्तन।
भावार्थ -
स्थिर दाम्पत्य प्रेम का फल बताते हैं। पत्नी कहती है—हे प्रियतम ! (यद् धावसि त्रियो जनं) यदि तु तीन योजन या १२ कोश या (पञ्च योजनम्) पाँच योजन या २० कोश या (आश्विनं) घोड़े जैसी शीघ्रगामी सवारी से जाने योग्य दूरी पर भी (धावसि) चला जाय तो भी (ततः) उस दूर देश से (त्वं पुनः आ अयसि) फिर लौट आ, क्योंकि तू ही (नः) हमारे (पुत्राणां) पुत्रों का (पिता असः) पिता, पालक और उत्पादक है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वाङ्गिरा ऋषिः। स्मरो देवता। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें