अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 5
यं मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । मि॒त्रावरु॑णौ । स्म॒रम् । असि॑ञ्चताम् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.५॥
स्वर रहित मन्त्र
यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । मित्रावरुणौ । स्मरम् । असिञ्चताम् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 5
विषय - प्रेम के दृढ़ करने का उपदेश।
भावार्थ -
(यं मित्रावरुणौ आध्या शोशुचानम्) मानसी पीड़ा के साथ उत्पन्न होने वाली जिस पारस्परिक अभिलाषा को (मित्रावरुणौ) मित्र-प्राण और वरुण = अपान दोनों एक होकर (अप्सु अन्तः असिञ्चताम्) प्रजाओं के हृदय में सींचते हैं (तम्) उसी परस्पर प्रेम को (वरुणस्य धर्मणा) राजा या प्रभु की व्यवस्था से भी (तं तपामि) तुझमें मैं परिपक्व करता हूँ।
टिप्पणी -
इस सूक्त में वेद ने विवाह बन्धन को और परस्पर के प्रेमाभिलाष को दृढ़ करने के ६ उपाय दर्शाये हैं। (१) विद्वानों का उपदेश, (२) सब इष्ट सम्बन्धियों की प्रेरणा, (३) ईश्वरीय शक्ति (४) ईश्वर और आचार्य के समक्ष वार्त्तालाप और उनकी अनुमति, (५) प्राण और अपान शक्ति का एक होना, (६) सबके साथ साथ राजनियम की सद् व्यवस्था।
ऋषि | देवता | छन्द | स्वर - अथर्वाङ्गिरा ऋषिः। स्मरो देवता। १ त्रिपदानुष्टुप्। ३ भुरिग्। २, ४, ५ त्रिपदा महा बृहत्यः। १, ४ विराजौ। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें