अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 1
सूक्त - अगस्त्य
देवता - मेखला
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - मेखलाबन्धन सूक्त
य इ॒मां दे॒वो मेख॑लामाब॒बन्ध॒ यः सं॑न॒नाह॒ य उ॑ नो यु॒योज॑। यस्य॑ दे॒वस्य॑ प्र॒शिषा॒ चरा॑मः॒ स पा॒रमि॑च्छा॒त्स उ॑ नो॒ वि मु॑ञ्चात् ॥
स्वर सहित पद पाठय: । इ॒माम् । दे॒व: । मेख॑लाम् । आ॒ऽब॒बन्ध॑ । य: । स॒म्ऽन॒नाह॑ । य: । ऊं॒ इति॑ । न॒: । यु॒योज॑ । यस्य॑ । दे॒वस्य॑ । प्र॒ऽशिषा॑ । चरा॑म: । स: । पा॒रम् । इ॒च्छा॒त् । स: । ऊं॒ इति॑ । न॒: । वि । मु॒ञ्चा॒त् ॥१३३.१॥
स्वर रहित मन्त्र
य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज। यस्य देवस्य प्रशिषा चरामः स पारमिच्छात्स उ नो वि मुञ्चात् ॥
स्वर रहित पद पाठय: । इमाम् । देव: । मेखलाम् । आऽबबन्ध । य: । सम्ऽननाह । य: । ऊं इति । न: । युयोज । यस्य । देवस्य । प्रऽशिषा । चराम: । स: । पारम् । इच्छात् । स: । ऊं इति । न: । वि । मुञ्चात् ॥१३३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 1
विषय - मेखला बन्धन का विधान।
भावार्थ -
(यः देवः) जो देव, विद्वान् ब्राह्मण, ज्ञानदाता या ज्ञानप्रकाशक आचार्य (इमाम्) इस (मेखलाम्) मेखला को (आ बबन्ध) ब्रह्मचारी के शरीर पर बाँधता है, और जो (नः) हम ब्रह्मचारियों को (संननाह) ब्रह्मचर्य पालन के लिये संनद्ध करता है और (यः उ नः) जो इ में (युयोज) व्रत पालन में लगाता है, और (यस्य देवस्य) जिस ज्ञानदाता गुरु के (प्रशिषा) भाज्ञापालन या शासन में (चरामः) हम रहते हैं (सः) वही हमारे (पारम्) व्रत को पूर्ण पालन कराके उसकी समाप्ति भी (इच्छात्) चाहता है। (सः उ) और वही (नः) हमें (विमुञ्चात्) सब विघ्नबाधाओं से मुक्त करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अगस्त्य ऋषिः। मेखला देवता। १ भुरिक्। २, ५ अनुष्टुभौ। ३, त्रिष्टुप्। ४ भुरिक्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें