अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 4
श्र॒द्धाया॑ दुहि॒ता तप॒सोऽधि॑ जा॒ता स्वसा॒ ऋषी॑णां भूत॒कृतां॑ ब॒भूव॑। सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑ ॥
स्वर सहित पद पाठश्र॒ध्दाया॑: । दु॒हि॒ता । तप॑स: । अधि॑ । जा॒ता । स्वसा॑ । ऋषी॑णाम् । भू॒त॒ऽकृता॑म् । ब॒भूव॑ । सा । न॒: । मे॒ख॒ले॒। म॒तिम् । आ । धे॒हि॒ । मे॒धाम् । अथो॒ इति॑ । न॒: । धे॒हि॒ । तप॑: । इ॒न्द्रि॒यम् । च॒ ॥१३३.४॥
स्वर रहित मन्त्र
श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव। सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥
स्वर रहित पद पाठश्रध्दाया: । दुहिता । तपस: । अधि । जाता । स्वसा । ऋषीणाम् । भूतऽकृताम् । बभूव । सा । न: । मेखले। मतिम् । आ । धेहि । मेधाम् । अथो इति । न: । धेहि । तप: । इन्द्रियम् । च ॥१३३.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 4
विषय - मेखला बन्धन का विधान।
भावार्थ -
मेखला का स्वरूप बतलाते हैं—यह मेखला (श्रद्धायाः दुहिता) श्रत् अर्थात सत्य के धारण करने वाली बुद्धि की दुहिता—पुत्री अथवा उसको दोहने वाली, देनेवाली है, (तपसः अधिजाता) तपरूप ब्रह्म वेद सत्यज्ञान से उत्पन्न हुई हैं। और (भूत-कृतां) समस्त सत्य पदार्थों का उपदेश करने वाले (ऋषीणाम्) ऋषि, मन्त्रद्रष्टाओं की स्वसा-भगिनी, की तरह उपकार करने वाली (बभूव) हैं। हे (मेखले) मेखले (सा) वह तू (नः) हमें (मतिम्) बुद्धि, ज्ञान (आ धेहि) प्रदान कर, (अथ नः मेधाम्) और हमें मेधा शक्ति, (तपः) तप और (इन्द्रियं च) इन्द्रियों में बल भी प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अगस्त्य ऋषिः। मेखला देवता। १ भुरिक्। २, ५ अनुष्टुभौ। ३, त्रिष्टुप्। ४ भुरिक्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें