Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 2
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - उपरिष्टाज्ज्योतिष्मती त्रिष्टुप्
सूक्तम् - सुमङ्गलदन्त सूक्त
व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥
स्वर सहित पद पाठव्री॒हिम् । अ॒त्त॒म् । यव॑म् । अ॒त्त॒म् । अथो॒ इति॑ । माष॑म् । अथो॒ इति॑ । तिल॑म् । ए॒ष: । वा॒म् । भा॒ग: । निऽहि॑त: । र॒त्न॒ऽधेया॑य । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म्। मा॒तर॑म् । च॒ ॥१४०.२॥
स्वर रहित मन्त्र
व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्। एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥
स्वर रहित पद पाठव्रीहिम् । अत्तम् । यवम् । अत्तम् । अथो इति । माषम् । अथो इति । तिलम् । एष: । वाम् । भाग: । निऽहित: । रत्नऽधेयाय । दन्तौ । मा । हिंसिष्टम् । पितरम्। मातरम् । च ॥१४०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 2
विषय - दांतों को उत्तम रखने, मांस न खाने और सात्विक भोजन करने का उपदेश।
भावार्थ -
हे चीर फाड़ करने वाले दोनों दांतों ! (ब्रीहिम् अत्तम्) जौ खाओ, (अथो माषम्) और माष, उड़द की दाल और (तिलम्) तिल खाओ। हे दाँतो ! (वां) तुम्हारा (एषः भागः) यह भाग, खाने योग्य पदार्थ (रत्नधेयाय) उत्तम फल प्राप्त करने के लिये (नि-हितः) नियत किया गया है। हे (दन्तौ) दांतो ! (पितरं मातरं च) पिता और माता को अर्थात् नर-मादा पशु पक्षियों को (मा हिंसिष्टम्) विनाश मत करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मणस्पतिर्देवता। मन्त्रोक्ता दन्तौ च देवते। १ उरो वृहती अनुष्टुप उपरिष्टाज्ज्योतिष्मती त्रिष्टुप्। ३ आस्तारपंक्तिः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें