Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - सुमङ्गलदन्त सूक्त
उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑। अ॒न्यत्र॑ वां घो॒रं त॒न्वः परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥
स्वर सहित पद पाठउप॑ऽहूतौ । स॒ऽयुजौ॑ । स्यो॒नौ । दन्तौ॑ । सु॒ऽम॒ङ्गलौ॑ । अ॒न्यत्र॑ । वा॒म् । घो॒रम् । त॒न्व᳡: । परा॑ । ए॒तु॒ । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥१४०.३॥
स्वर रहित मन्त्र
उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ। अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥
स्वर रहित पद पाठउपऽहूतौ । सऽयुजौ । स्योनौ । दन्तौ । सुऽमङ्गलौ । अन्यत्र । वाम् । घोरम् । तन्व: । परा । एतु । दन्तौ । मा । हिंसिष्टम् । पितरम् । मातरम् । च ॥१४०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 3
विषय - दांतों को उत्तम रखने, मांस न खाने और सात्विक भोजन करने का उपदेश।
भावार्थ -
(स-युजौ) साथ जुड़े हुए (स्योनौ) सुखकर (दन्तौ) हे दो दाँतो ! (सुमङ्गलौ) शुभ, मंगलजनक (उप-हूतौ) कहते हैं। (वां) तुम दोनों की (घोरम्) घोर कर्म की अर्थात् मांस खाने की तीक्ष्ण प्रवृत्ति (तन्वः) नर-मादा के शरीर भक्षण से (अन्यत्र परैतु) दूर हो जाय। हे (दन्तौ) दांतो ! (पितरम्) नर और (मातरम्) मादा दोनों की (मा हिंसिष्ठम्) हिंसा मत करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मणस्पतिर्देवता। मन्त्रोक्ता दन्तौ च देवते। १ उरो वृहती अनुष्टुप उपरिष्टाज्ज्योतिष्मती त्रिष्टुप्। ३ आस्तारपंक्तिः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें