Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 141/ मन्त्र 2
सूक्त - विश्वामित्र
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - गोकर्णलक्ष्यकरण सूक्त
लोहि॑तेन॒ स्वधि॑तिना मिथु॒नं कर्ण॑योः कृधि। अक॑र्तामश्विना॒ लक्ष्म॒ तद॑स्तु प्र॒जया॑ ब॒हु ॥
स्वर सहित पद पाठलोहि॑तेन । स्वऽधि॑तिना । मि॒थु॒नम् । कर्ण॑यो: । कृ॒धि॒ । अक॑र्ताम् । अ॒श्विना॑ । लक्ष्म॑ । तत् । अ॒स्तु॒ । प्र॒ऽजया॑ । ब॒हु ॥१४१.२॥
स्वर रहित मन्त्र
लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि। अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥
स्वर रहित पद पाठलोहितेन । स्वऽधितिना । मिथुनम् । कर्णयो: । कृधि । अकर्ताम् । अश्विना । लक्ष्म । तत् । अस्तु । प्रऽजया । बहु ॥१४१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 141; मन्त्र » 2
विषय - माता पिता का सन्तान के प्रति कर्तव्य। नामकरण और कर्णवेध का उपदेश।
भावार्थ -
हे पुरुष ! तू (लोहितेन) लाल तपा कर शीतल हुई (स्वधितिना) शलाका द्वारा (कर्णयोः) दोनों कानों में (मिथुनम्) छिद्र (कृधि) कर। हे (अश्विना) माता पिता (लक्ष्म अकर्त्ताम्) ऐसा चिह्न या नाम रक्खो जो (प्रजया) सन्तति के साथ साथ (तद् बहु अस्तु) वह बहुत गुणकारी हो। इस मन्त्र में कर्णवेध और नामकरण का उपदेश किया गया है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। अश्विनौ देवते। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें