Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 141/ मन्त्र 3
सूक्त - विश्वामित्र
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - गोकर्णलक्ष्यकरण सूक्त
यथा॑ च॒क्रुर्दे॑वासु॒रा यथा॑ मनु॒ष्या उ॒त। ए॒वा स॑हस्रपो॒षाय॑ कृणु॒तं लक्ष्मा॑श्विना ॥
स्वर सहित पद पाठयथा॑ । च॒क्रु॒: । दे॒व॒ऽअ॒सु॒रा: । यथा॑ । म॒नु॒ष्या᳡: । उ॒त । ए॒व । स॒ह॒स्र॒ऽपो॒षाय॑ । कृ॒णु॒तम् । लक्ष्म॑ । अ॒श्वि॒ना॒ ॥१४१.३॥
स्वर रहित मन्त्र
यथा चक्रुर्देवासुरा यथा मनुष्या उत। एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥
स्वर रहित पद पाठयथा । चक्रु: । देवऽअसुरा: । यथा । मनुष्या: । उत । एव । सहस्रऽपोषाय । कृणुतम् । लक्ष्म । अश्विना ॥१४१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 141; मन्त्र » 3
विषय - माता पिता का सन्तान के प्रति कर्तव्य। नामकरण और कर्णवेध का उपदेश।
भावार्थ -
(यथा) जिस प्रकार (देवाः) विद्वान् ज्ञानी पुरुष और (यथा असुराः) जिस प्रकार बलवान् पुरुष और (उत मनुष्याः) जिस प्रकार मननशील पुरुष (चक्रुः) करते हैं, हे (अश्विनौ) माता पिताओ ! (सहस्रपोपाय) तुम भी सहस्रों प्रकार की पुष्टि के लिये सन्तति का (लक्ष्म) चिह्न उत्तम नाम (कृणुतम्) करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। अश्विनौ देवते। अनुष्टुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें