Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 35/ मन्त्र 2
सूक्त - अथर्वा
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नीनाशन सूक्त
इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त। तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ॥
स्वर सहित पद पाठइ॒मा: । या: । ते॒ । श॒तम् । हि॒रा: । स॒हस्र॑म् । ध॒मनी॑: । उ॒त । तासा॑म् । ते॒ । सर्वा॑साम् । अ॒हम् । अश्म॑ना । बिल॑म् । अपि॑ । अ॒धा॒म् ॥३६.२॥
स्वर रहित मन्त्र
इमा यास्ते शतं हिराः सहस्रं धमनीरुत। तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥
स्वर रहित पद पाठइमा: । या: । ते । शतम् । हिरा: । सहस्रम् । धमनी: । उत । तासाम् । ते । सर्वासाम् । अहम् । अश्मना । बिलम् । अपि । अधाम् ॥३६.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 2
विषय - शत्रु पराजय की प्रार्थना।
भावार्थ -
(इमाः) ये (या) जो (ते) तेरी (शतं) सैकड़ों (उत) और (सहस्रम्) हज़ारों (धमनीः) धमनी, स्थूल नाड़ियां हैं (तासां) उन (सर्वासां) सबके (बिलम्) मुख, छिद्र को (अहम्) मैं (अश्मना) पत्थर से, पत्थर के समान कठोर प्रतिबन्ध से (अपिअधाम्) बन्द करता हूं। शरीर की नाड़ियों और धमनियों के समान राजा के शक्ति प्राप्त करने और प्रजा को चूसने के सैकड़ों, छोटे बड़े साधन हैं उनको कठोर प्रतिबन्ध से रोकना चाहिये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। जातवेदा देवता। १ जगती छन्दः। २, ३ त्रिष्टुभौ। तृचं सूक्तम्॥
इस भाष्य को एडिट करें