Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 2
सूक्त - अथर्वा
देवता - अदितिः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - अदिति सूक्त
म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे। तु॑विक्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ॥
स्वर सहित पद पाठम॒हीम् । ऊं॒ इति॑ । सु । मा॒तर॑म् । सु॒ऽव्र॒ताना॑म् । ऋ॒तस्य॑ । पत्नी॑म् । अव॑से । ह॒वा॒म॒हे॒ । तु॒वि॒ऽक्ष॒त्राम् । अ॒जर॑न्तीम् । ऊ॒रू॒चीम् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ॥६.२॥
स्वर रहित मन्त्र
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे। तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥
स्वर रहित पद पाठमहीम् । ऊं इति । सु । मातरम् । सुऽव्रतानाम् । ऋतस्य । पत्नीम् । अवसे । हवामहे । तुविऽक्षत्राम् । अजरन्तीम् । ऊरूचीम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ॥६.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 2
विषय - आत्मज्ञान का उपदेश।
भावार्थ -
ब्रह्म की ज्ञानमयी, वेदमयी नौका या भवतारिणी शक्ति का वर्णन करते हैं। (सु-व्रतानाम्) उत्तम पुण्यकर्मों की (महीम्) पूजनीय, (मातरम्) उत्पन्न करने वाली, (ऋतस्य पत्नीम्) महत्,यज्ञ, सत्य और ज्ञानका पालन करने वाली, (तुवि-क्षत्राम्) बहुत प्रकार से क्षति से बचाने वाली, बहुत धन धीर बल से युक्त, (सु-प्रणीतिम्) उत्तम रूप से व्यवस्था करने और शुभ मार्ग में ले जाने वाली (सु-शर्माणम्) शुभ सुख देनेहारी, (उरुचीम्) विशाल ब्रह्म में व्यापक, (अजरन्तीम्) नित्य, अविनश्वर, (अदितिम्) अदीन, सदा नवीन, अखण्डित, सत्यमयी वेदवाणी अदिति को हम अपनी (अवसे) रक्षा के निमित्त (हवामहे) स्मरण करते हैं उसका मनन,निदिध्यासन करते हैं।
टिप्पणी -
‘हुवेम’ इति यजु०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। यजुर्वेदे १ प्रजापतिर्ऋषिः, २ वामदेवः। ऋग्वेदे गोतमो । राहूगण ऋषिः। अदितिर्देवता । त्रिष्टुप्। १ भुरिक्। ३, ४ विराड्-जगत्यौ। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें