Loading...
अथर्ववेद > काण्ड 7 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 5
    सूक्त - अथर्वा देवता - श्येनः छन्दः - अनुष्टुप् सूक्तम् - शत्रुदमन सूक्त

    अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥

    स्वर सहित पद पाठ

    अपि॑ । न॒ह्या॒मि॒ । ते॒ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । घो॒रस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.५॥


    स्वर रहित मन्त्र

    अपि नह्यामि ते बाहू अपि नह्याम्यास्यम्। अग्नेर्घोरस्य मन्युना तेन तेऽवधिषं हविः ॥

    स्वर रहित पद पाठ

    अपि । नह्यामि । ते । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । घोरस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 5

    भावार्थ -
    हे शत्रो ! (ते बाहू आस्यम् अपि नह्यामि) तेरे बाहुओं और मुख को बांध दूं। और (घोरस्य अग्नेः मन्युना, तेन ते इविः अवधिषम्) भयंकर अग्नि अर्थात् नेता राजा के क्रोध से तेरे अन्न, बल का नाश करूं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। श्येन उत मन्त्रोक्ता देवता॥ १ त्रिष्टुप्। अत्तिजगतीगर्भा जगती। ३-५ अनुष्टुभः (३ पुरः ककुम्मती)॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top