अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 2
सूक्त - अथर्वा
देवता - श्येनः
छन्दः - अतिजगतीगर्भा जगती
सूक्तम् - शत्रुदमन सूक्त
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
स्वर सहित पद पाठया॒तु॒ऽधाना॑: । नि:ऽऋ॑ति: । आत् । ऊं॒ इति॑ । रक्ष॑: । ते । अ॒स्य॒ । घ्न॒न्तु॒ । अनृ॑तेन । स॒त्यम् । इन्द्र॑ऽइषिता: । दे॒वा: । आज्य॑म् । अ॒स्य॒ । म॒थ्न॒न्तु॒ । मा । तत् । सम् । पा॒दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥७३.२॥
स्वर रहित मन्त्र
यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥
स्वर रहित पद पाठयातुऽधाना: । नि:ऽऋति: । आत् । ऊं इति । रक्ष: । ते । अस्य । घ्नन्तु । अनृतेन । सत्यम् । इन्द्रऽइषिता: । देवा: । आज्यम् । अस्य । मथ्नन्तु । मा । तत् । सम् । पादि । यत् । असौ । जुहोति ॥७३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 2
विषय - दुष्ट पुरुषों का वर्णन।
भावार्थ -
आसुर भाव वाले पुरुषों के कार्यों के विनाश के कारणों का उपदेश करते हैं। (यातु-धानाः) पीड़ाकारी घटनाएं (निः-ऋतिः) पाप की चाल, (आत् उ) और (रक्षः) बाधक विघ्न ही (अस्य सत्यम्) इसके सत्य, सत् इष्ट फल का (अनृतेन) इसके असत्य व्यवहार के कारण (घ्नन्तु) नाश कर देते हैं। और (इन्द्र-इषिताः) इन्द्र परमेश्वर से प्रेरित (देवाः) प्राकृतिक, दैवी उत्पात (अस्य) उक्त प्रकार के नीच पुरुष के (आज्यम्) सामर्थ्य, बल को (मथनन्तु) मथ डालते हैं, और फल यह होता है कि (यद्) जो कुछ भी (असौ जुहोति) वह त्याग करता है (तत्) वह (मा सं-पादि) कभी फल नहीं देता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। श्येन उत मन्त्रोक्ता देवता॥ १ त्रिष्टुप्। अत्तिजगतीगर्भा जगती। ३-५ अनुष्टुभः (३ पुरः ककुम्मती)॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें