Loading...
अथर्ववेद > काण्ड 7 > सूक्त 81

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 81/ मन्त्र 3
    सूक्त - अथर्वा देवता - सावित्री, सूर्यः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सूर्य-चन्द्र सूक्त

    सोम॑स्यांशो युधां प॒तेऽनू॑नो॒ नाम॒ वा अ॑सि। अनू॑नं दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ॥

    स्वर सहित पद पाठ

    सोम॑स्य । अं॒शो॒ इति॑ । यु॒धा॒म् । प॒ते॒ । अनू॑न: । नाम॑ । वै । अ॒सि॒ । अनू॑नम् । द॒र्श॒ । मा॒ । कृ॒धि॒ । प्र॒ऽजया॑ । च॒ । धने॑न । च॒ ॥८६.३॥


    स्वर रहित मन्त्र

    सोमस्यांशो युधां पतेऽनूनो नाम वा असि। अनूनं दर्श मा कृधि प्रजया च धनेन च ॥

    स्वर रहित पद पाठ

    सोमस्य । अंशो इति । युधाम् । पते । अनून: । नाम । वै । असि । अनूनम् । दर्श । मा । कृधि । प्रऽजया । च । धनेन । च ॥८६.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 81; मन्त्र » 3

    भावार्थ -
    सूर्य और चन्द्र का वर्णन हो चुका अब चन्द्र की उपमा लेकर राजा और ईश्वर का वर्णन करते हैं। हे (युधां पते) समस्त योद्धा सैनिकों, क्षत्रियों के स्वामिन् ! सेनापते ! तथा योगियों के पालक प्रभो ! हे (सोमस्य) सबके प्रेरक, आह्लादक, अनुरंजक बल के (अंशो) व्यापक भण्डार ! तू भी (अनूनः नाम असि) ‘अनून’ नामवाला है। तू किसी प्रकार कम नहीं है। हे (दर्श) दर्शनीय ! अथवा सर्व प्रजा के द्रष्टः ! तू (मा) मुझको (प्रजया) प्रजा और (धनेन) धन से (च) भी (अनूनं) पूर्ण (कृधि) कर।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। सावित्री सूर्याचन्द्रमसौ च देवताः। १, ६ त्रिष्टुप्। २ सम्राट। ३ अनुष्टुप्। ४, ५ आस्तारपंक्तिः। षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top