Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 4
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दिव्यआपः सूक्त
एधो॑ऽस्येधिषी॒य स॒मिद॑सि॒ समे॑धिषीय। तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥
स्वर सहित पद पाठएध॑: । अ॒सि॒ । ए॒धि॒षी॒य । स॒म्ऽइत् । अ॒सि॒ । सम् । ए॒धि॒षी॒य॒ । तेज॑: । अ॒सि॒ । तेज॑: । मयि॑ । धे॒हि॒ ॥९४.४॥
स्वर रहित मन्त्र
एधोऽस्येधिषीय समिदसि समेधिषीय। तेजोऽसि तेजो मयि धेहि ॥
स्वर रहित पद पाठएध: । असि । एधिषीय । सम्ऽइत् । असि । सम् । एधिषीय । तेज: । असि । तेज: । मयि । धेहि ॥९४.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 4
विषय - ब्रह्मचर्य पालन।
भावार्थ -
हे परमेश्वर ! आप (एधः असि) प्रकाशस्वरूप हो, मैं भी (एधिषीय) प्रकाशित होऊँ। हे परमेश्वर आप (समित् असि) अच्छी प्रकार दीप्तिमान् तेजस्वी हो, मैं भी (सम् एधिषीय) दीप्तिमान् तेजस्वी होऊँ। हे भगवन् ! (तेजः असि) आप तेजः-स्वरूप हो आप कृपा करके (मयि) मुझमें (तेजः) तेज को (धेहि) धारण कराइये।
टिप्पणी -
‘समे धिषीय’ इति पदं यजुषि नास्ति। ‘एधोऽस्येधिषीमहि’ इति यजु०॥ अस्या ऋचो यजुर्वेदे प्रजापतिर्दीर्घतमाश्च ऋषिः।
ऋषि | देवता | छन्द | स्वर - सिन्धुद्वीप ऋषिः। अग्निर्देवता। अनुष्टुप् छन्दः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें