Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 2
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - त्रिपदा निचृत्परोष्णिक्
सूक्तम् - दिव्यआपः सूक्त
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा। वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
स्वर सहित पद पाठसम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्यु: । मे॒ । अ॒स्य । दे॒वा: । इन्द्र॑: । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभि: ॥९४.२॥
स्वर रहित मन्त्र
सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥
स्वर रहित पद पाठसम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रऽजया । सम् । आयुषा । विद्यु: । मे । अस्य । देवा: । इन्द्र: । विद्यात् । सह । ऋषिऽभि: ॥९४.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 2
भावार्थ -
हे (अग्ने) ज्ञानवान् गुरो ! (मा) मुझे (वर्चसा) तेज से (सं सृज) युक्त कर, (प्रजया सं) प्रजा से युक्त कर, (आयुषा सं) दीर्घ आयु से युक्त कर। (अस्य) इस प्रकार के तेज और आयु से सम्पन्न इस (मे) मुझ को (देवाः) ज्ञानवान् विद्वान् पुरुष (विद्युः) जानें, और (ऋषिभिः) मन्त्रद्रष्टाओं, वेद के विद्वान् योगियों सहित (इन्द्रः) ऐश्वर्यवान् प्रभु भी (विद्यात्) मुझे वैसा जाने। अर्थात् विद्वानों, अधिकारियों, ऋषियों और ईश्वर की साक्षिता में गुरु के अधीन ब्रह्मचारी ब्रह्मचर्य का पालन करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सिन्धुद्वीप ऋषिः। अग्निर्देवता। अनुष्टुप् छन्दः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें