अथर्ववेद - काण्ड 7/ सूक्त 97/ मन्त्र 2
समि॑न्द्र नो॒ मन॑सा नेष॒ गोभिः॒ सं सू॒रिभि॑र्हरिव॒न्त्सं स्व॒स्त्या। सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥
स्वर सहित पद पाठसम् । इ॒न्द्र॒ । न॒: । मन॑सा । ने॒ष॒ । गोभि॑: । सम् । सू॒रिऽभि॑: । ह॒रि॒ऽव॒न् । सम् । स्व॒स्त्या । सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् ॥१०२.२॥
स्वर रहित मन्त्र
समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या। सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥
स्वर रहित पद पाठसम् । इन्द्र । न: । मनसा । नेष । गोभि: । सम् । सूरिऽभि: । हरिऽवन् । सम् । स्वस्त्या । सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमतौ । यज्ञियानाम् ॥१०२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 97; मन्त्र » 2
विषय - ऋत्विजों का वरण।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! परमेश्वर ! (नः) हमें (मनसा) मननशील चित्त और (गोभिः) इन्द्रियों सहित या वेदवाणियों द्वारा (सं नेष) समान रूप से उत्तम मार्ग में ले चल। हे इन्द्र ! राजन् ! हमें (सूरिभिः) ज्ञानी विद्वानों के साथ (सं नेष) मिला। हे (हरिवन्) दुःखहारी, ज्ञान और कर्मनिष्ठ विद्वन् ! हमें (स्वस्त्या) कल्याणमय उत्तम फल से (सं नेष) युक्त कर। और (ब्रह्मणा) ब्रह्म, वेद, ज्ञान द्वारा, (यत्) जो कुछ (देव-हितं) विद्वानों और शिल्पज्ञ श्रेष्ठ पुरुषों को हितकारी या देव-दिव्य पदार्थों में स्थित, गुण या ज्ञानी पुरुषों में विद्यमान ज्ञान और तप है उसको भी, हमें (सं नेष) प्राप्त करा, और (यज्ञियानां) यज्ञ के योग्य, यज्ञशील (देवानाम्) देव, विद्वान् पुरुषों की (सु-मतौ) शुभ सम्मति में हमें (सं नेष) चला। गौण रूप से धनैश्वर्य आदि सम्पन्न विद्वान्, सत्तावान् गृहस्थ के प्रति प्रजाओं का यह वचन भी उपयुक्त है।
टिप्पणी -
(प्र०) ‘समिन्द्र णो’ (द्वि०) ‘सं सूरिभिर्वो सं स्वस्ति’ (च०) ‘सुमत्यायज्ञियानाम्’ इति ऋग्वेदीयः पाठभेदः। (प्र०), ‘समिन्द्र णो’ (द्वि०) ‘संसूरिभिर्मघवन्’ (तृ०) ‘सं ब्रह्मणा देवकृतं’ (च०) ‘यशियानां स्वाहा’ इति याजुषाः पाठभेदाः ऋग्वेदेऽस्या अत्रिर्ऋषिः॥
ऋषि | देवता | छन्द | स्वर - यज्ञासम्पूणकामोऽथर्वा ऋषिः। इन्द्राग्नी देवते। १-४ त्रिष्टुभः। ५ त्रिपदार्षी भुरिग् गायत्री। त्रिपात् प्राजापत्या बृहती, ७ त्रिपदा साम्नी भुरिक् जगती। ८ उपरिष्टाद् बृहती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें