अथर्ववेद - काण्ड 8/ सूक्त 8/ मन्त्र 19
सूक्त - भृग्वङ्गिराः
देवता - परसेनाहननम्, इन्द्रः, वनस्पतिः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - शत्रुपराजय सूक्त
परा॑जिताः॒ प्र त्र॑सतामित्रा नु॒त्ता धा॑वत॒ ब्रह्म॑णा। बृह॒स्पति॑प्रणुत्तानां॒ मामीषां॑ मोचि॒ कश्च॒न ॥
स्वर सहित पद पाठपराऽजिता: । प्र । त्रसत । अमित्रा: । नुत्ता: । धावत । ब्रह्मणा । बृहस्पतिऽप्रनुत्तानाम् । मा । अमीषाम् । मोचि । क: । चन ॥८.१९॥
स्वर रहित मन्त्र
पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा। बृहस्पतिप्रणुत्तानां मामीषां मोचि कश्चन ॥
स्वर रहित पद पाठपराऽजिता: । प्र । त्रसत । अमित्रा: । नुत्ता: । धावत । ब्रह्मणा । बृहस्पतिऽप्रनुत्तानाम् । मा । अमीषाम् । मोचि । क: । चन ॥८.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 8; मन्त्र » 19
विषय - शत्रुनाशक उपाय।
भावार्थ -
हे (अमित्राः) शत्रु लोगों ! तुम (पराजिताः) पराजित हो गये, हार गये। अब (प्र त्रसत) खूब भय करो। अब तुम लोग (नुत्ताः) पछाड़ दिये जाकर (ब्रह्मणा) हमारे ब्रह्मबल से या वेदविद्या के बल से या ब्रह्मास्त्र से (धावत) भाग जाओ। (बृहस्पतिप्रणुत्तानाम्) वेद वाणी के परिपालक विद्वानों के आश्चर्यजनक विद्याविज्ञान के चमत्कारों से पछाड़े हुए (अमीषां) इन शत्रुओं में से (कः चन) कोई भी (मा मोचि) बचने न पावे।
टिप्पणी -
अस गतिदीप्ति असनेषु अघ इत्येके (भ्वादिः)।
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। इन्द्रः वनस्पतिः सेना हननश्च देवताः। १, ३, ५, १३,१८, २,८-१०,२३। उपरिष्टाद् बृहती। ३ विराट् बृहती। ४ बृहती पुरस्तात् प्रस्तारपंक्तिः। ६ आस्तारपंक्तिः। ७ विपरीतपादलक्ष्मा चतुष्पदा अतिजगती। ११ पथ्या बृहती। १२ भुरिक्। १९ विराट् पुरस्ताद बृहती। २० निचृत् पुरस्ताद बृहती। २१ त्रिष्टुप्। २२ चतुष्पदा शक्वरी। २४ त्र्यवसाना उष्णिग्गर्भा त्रिष्टुप शक्वरी पञ्चपदा जगती। चतुर्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें